Rig Veda

Progress:99.5%

प्र॒द॒क्षि॒णिद॒भि गृ॑णन्ति का॒रवो॒ वयो॒ वद॑न्त ऋतु॒था श॒कुन्त॑यः । उ॒भे वाचौ॑ वदति साम॒गा इ॑व गाय॒त्रं च॒ त्रैष्टु॑भं॒ चानु॑ राजति ॥ प्रदक्षिणिदभि गृणन्ति कारवो वयो वदन्त ऋतुथा शकुन्तयः । उभे वाचौ वदति सामगा इव गायत्रं च त्रैष्टुभं चानु राजति ॥

sanskrit

Let the birds in quest of their food, according to the season, proclaim their circumambulations like the celebrators (of sacred rites); he utters both notes, as the chanter of the sāma recites the gayatrī and tṛṣṭubh, and delights (the hearers).

english translation

pra॒da॒kSi॒Nida॒bhi gR॑Nanti kA॒ravo॒ vayo॒ vada॑nta Rtu॒thA za॒kunta॑yaH | u॒bhe vAcau॑ vadati sAma॒gA i॑va gAya॒traM ca॒ traiSTu॑bhaM॒ cAnu॑ rAjati || pradakSiNidabhi gRNanti kAravo vayo vadanta RtuthA zakuntayaH | ubhe vAcau vadati sAmagA iva gAyatraM ca traiSTubhaM cAnu rAjati ||

hk transliteration