Rig Veda

Progress:92.5%

सोमा॑पूषणा॒ जन॑ना रयी॒णां जन॑ना दि॒वो जन॑ना पृथि॒व्याः । जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि॑म् ॥ सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः । जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्नमृतस्य नाभिम् ॥

sanskrit

Soma and Pūṣaṇ, you two are the genitive rators of riches, the genitive rators of heaven, the genitive rators of earth; as soon as born you are the guardians of the whole world; the gods have made you the source of immortality.

english translation

somA॑pUSaNA॒ jana॑nA rayI॒NAM jana॑nA di॒vo jana॑nA pRthi॒vyAH | jA॒tau vizva॑sya॒ bhuva॑nasya go॒pau de॒vA a॑kRNvanna॒mRta॑sya॒ nAbhi॑m || somApUSaNA jananA rayINAM jananA divo jananA pRthivyAH | jAtau vizvasya bhuvanasya gopau devA akRNvannamRtasya nAbhim ||

hk transliteration

इ॒मौ दे॒वौ जाय॑मानौ जुषन्ते॒मौ तमां॑सि गूहता॒मजु॑ष्टा । आ॒भ्यामिन्द्र॑: प॒क्वमा॒मास्व॒न्तः सो॑मापू॒षभ्यां॑ जनदु॒स्रिया॑सु ॥ इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहतामजुष्टा । आभ्यामिन्द्रः पक्वमामास्वन्तः सोमापूषभ्यां जनदुस्रियासु ॥

sanskrit

(The gods) propitiate these two divinities at the moment of the ir birth, for they drive away the disagreeable glooms; with these two, Soma and Pūṣaṇ, Indra genitive rates the mature (milk) in the immature heifers.

english translation

i॒mau de॒vau jAya॑mAnau juSante॒mau tamAM॑si gUhatA॒maju॑STA | A॒bhyAmindra॑: pa॒kvamA॒mAsva॒ntaH so॑mApU॒SabhyAM॑ janadu॒sriyA॑su || imau devau jAyamAnau juSantemau tamAMsi gUhatAmajuSTA | AbhyAmindraH pakvamAmAsvantaH somApUSabhyAM janadusriyAsu ||

hk transliteration

सोमा॑पूषणा॒ रज॑सो वि॒मानं॑ स॒प्तच॑क्रं॒ रथ॒मवि॑श्वमिन्वम् । वि॒षू॒वृतं॒ मन॑सा यु॒ज्यमा॑नं॒ तं जि॑न्वथो वृषणा॒ पञ्च॑रश्मिम् ॥ सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम् । विषूवृतं मनसा युज्यमानं तं जिन्वथो वृषणा पञ्चरश्मिम् ॥

sanskrit

Soma and Pūṣaṇ, showerers (of benefits)m direct towards us the seven-wheeled car, the measure of the spheres, undistinguishable from the universe, everywhere existing, (guided) by five reins, and to be harnessed by the mind.

english translation

somA॑pUSaNA॒ raja॑so vi॒mAnaM॑ sa॒ptaca॑kraM॒ ratha॒mavi॑zvaminvam | vi॒SU॒vRtaM॒ mana॑sA yu॒jyamA॑naM॒ taM ji॑nvatho vRSaNA॒ paJca॑razmim || somApUSaNA rajaso vimAnaM saptacakraM rathamavizvaminvam | viSUvRtaM manasA yujyamAnaM taM jinvatho vRSaNA paJcarazmim ||

hk transliteration

दि॒व्य१॒॑न्यः सद॑नं च॒क्र उ॒च्चा पृ॑थि॒व्याम॒न्यो अध्य॒न्तरि॑क्षे । ताव॒स्मभ्यं॑ पुरु॒वारं॑ पुरु॒क्षुं रा॒यस्पोषं॒ वि ष्य॑तां॒ नाभि॑म॒स्मे ॥ दिव्यन्यः सदनं चक्र उच्चा पृथिव्यामन्यो अध्यन्तरिक्षे । तावस्मभ्यं पुरुवारं पुरुक्षुं रायस्पोषं वि ष्यतां नाभिमस्मे ॥

sanskrit

One of them, (Pūṣaṇ), has made his dwelling above in the heaven; the other (Soma), upon earth, and in the firmament; may they both grant us much-desired and much-commended abundant wealth of cattle, the source to us (of enjoyment).

english translation

di॒vya1॒॑nyaH sada॑naM ca॒kra u॒ccA pR॑thi॒vyAma॒nyo adhya॒ntari॑kSe | tAva॒smabhyaM॑ puru॒vAraM॑ puru॒kSuM rA॒yaspoSaM॒ vi Sya॑tAM॒ nAbhi॑ma॒sme || divyanyaH sadanaM cakra uccA pRthivyAmanyo adhyantarikSe | tAvasmabhyaM puruvAraM purukSuM rAyaspoSaM vi SyatAM nAbhimasme ||

hk transliteration

विश्वा॑न्य॒न्यो भुव॑ना ज॒जान॒ विश्व॑म॒न्यो अ॑भि॒चक्षा॑ण एति । सोमा॑पूषणा॒वव॑तं॒ धियं॑ मे यु॒वाभ्यां॒ विश्वा॒: पृत॑ना जयेम ॥ विश्वान्यन्यो भुवना जजान विश्वमन्यो अभिचक्षाण एति । सोमापूषणाववतं धियं मे युवाभ्यां विश्वाः पृतना जयेम ॥

sanskrit

One of you, (Soma) has genitive rated all beings; the other proceeds looking upon the universe: Soma and Pūṣaṇ, protect my (pious) rite; through you, may we overcome all the hosts of our enemies.

english translation

vizvA॑nya॒nyo bhuva॑nA ja॒jAna॒ vizva॑ma॒nyo a॑bhi॒cakSA॑Na eti | somA॑pUSaNA॒vava॑taM॒ dhiyaM॑ me yu॒vAbhyAM॒ vizvA॒: pRta॑nA jayema || vizvAnyanyo bhuvanA jajAna vizvamanyo abhicakSANa eti | somApUSaNAvavataM dhiyaM me yuvAbhyAM vizvAH pRtanA jayema ||

hk transliteration