Rig Veda

Progress:93.2%

दि॒व्य१॒॑न्यः सद॑नं च॒क्र उ॒च्चा पृ॑थि॒व्याम॒न्यो अध्य॒न्तरि॑क्षे । ताव॒स्मभ्यं॑ पुरु॒वारं॑ पुरु॒क्षुं रा॒यस्पोषं॒ वि ष्य॑तां॒ नाभि॑म॒स्मे ॥ दिव्यन्यः सदनं चक्र उच्चा पृथिव्यामन्यो अध्यन्तरिक्षे । तावस्मभ्यं पुरुवारं पुरुक्षुं रायस्पोषं वि ष्यतां नाभिमस्मे ॥

sanskrit

One of them, (Pūṣaṇ), has made his dwelling above in the heaven; the other (Soma), upon earth, and in the firmament; may they both grant us much-desired and much-commended abundant wealth of cattle, the source to us (of enjoyment).

english translation

di॒vya1॒॑nyaH sada॑naM ca॒kra u॒ccA pR॑thi॒vyAma॒nyo adhya॒ntari॑kSe | tAva॒smabhyaM॑ puru॒vAraM॑ puru॒kSuM rA॒yaspoSaM॒ vi Sya॑tAM॒ nAbhi॑ma॒sme || divyanyaH sadanaM cakra uccA pRthivyAmanyo adhyantarikSe | tAvasmabhyaM puruvAraM purukSuM rAyaspoSaM vi SyatAM nAbhimasme ||

hk transliteration