Rig Veda

Progress:93.0%

सोमा॑पूषणा॒ रज॑सो वि॒मानं॑ स॒प्तच॑क्रं॒ रथ॒मवि॑श्वमिन्वम् । वि॒षू॒वृतं॒ मन॑सा यु॒ज्यमा॑नं॒ तं जि॑न्वथो वृषणा॒ पञ्च॑रश्मिम् ॥ सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम् । विषूवृतं मनसा युज्यमानं तं जिन्वथो वृषणा पञ्चरश्मिम् ॥

sanskrit

Soma and Pūṣaṇ, showerers (of benefits)m direct towards us the seven-wheeled car, the measure of the spheres, undistinguishable from the universe, everywhere existing, (guided) by five reins, and to be harnessed by the mind.

english translation

somA॑pUSaNA॒ raja॑so vi॒mAnaM॑ sa॒ptaca॑kraM॒ ratha॒mavi॑zvaminvam | vi॒SU॒vRtaM॒ mana॑sA yu॒jyamA॑naM॒ taM ji॑nvatho vRSaNA॒ paJca॑razmim || somApUSaNA rajaso vimAnaM saptacakraM rathamavizvaminvam | viSUvRtaM manasA yujyamAnaM taM jinvatho vRSaNA paJcarazmim ||

hk transliteration