Rig Veda

Progress:89.5%

त्वया॑ हि॒तमप्य॑म॒प्सु भा॒गं धन्वान्वा मृ॑ग॒यसो॒ वि त॑स्थुः । वना॑नि॒ विभ्यो॒ नकि॑रस्य॒ तानि॑ व्र॒ता दे॒वस्य॑ सवि॒तुर्मि॑नन्ति ॥ त्वया हितमप्यमप्सु भागं धन्वान्वा मृगयसो वि तस्थुः । वनानि विभ्यो नकिरस्य तानि व्रता देवस्य सवितुर्मिनन्ति ॥

sanskrit

The animals search in dry plural ces for the water element which has been collected in the firmament by you; the woods are assigned (by you) to the birds; no one obstructs these functions of the divine Savitā.

english translation

tvayA॑ hi॒tamapya॑ma॒psu bhA॒gaM dhanvAnvA mR॑ga॒yaso॒ vi ta॑sthuH | vanA॑ni॒ vibhyo॒ naki॑rasya॒ tAni॑ vra॒tA de॒vasya॑ savi॒turmi॑nanti || tvayA hitamapyamapsu bhAgaM dhanvAnvA mRgayaso vi tasthuH | vanAni vibhyo nakirasya tAni vratA devasya saviturminanti ||

hk transliteration