Rig Veda

Progress:89.3%

स॒माव॑वर्ति॒ विष्ठि॑तो जिगी॒षुर्विश्वे॑षां॒ काम॒श्चर॑ताम॒माभू॑त् । शश्वाँ॒ अपो॒ विकृ॑तं हि॒त्व्यागा॒दनु॑ व्र॒तं स॑वि॒तुर्दैव्य॑स्य ॥ समाववर्ति विष्ठितो जिगीषुर्विश्वेषां कामश्चरताममाभूत् । शश्वाँ अपो विकृतं हित्व्यागादनु व्रतं सवितुर्दैव्यस्य ॥

sanskrit

The warrior, eager for victory, who has gone forth (to battle), turns back; (for) home is the desire of moving beiings; abandoning his half-wrought toil, the labourer returns (home) when the function of the divine Savitā (is suspended).

english translation

sa॒mAva॑varti॒ viSThi॑to jigI॒Survizve॑SAM॒ kAma॒zcara॑tAma॒mAbhU॑t | zazvA~॒ apo॒ vikR॑taM hi॒tvyAgA॒danu॑ vra॒taM sa॑vi॒turdaivya॑sya || samAvavarti viSThito jigISurvizveSAM kAmazcaratAmamAbhUt | zazvA~ apo vikRtaM hitvyAgAdanu vrataM saviturdaivyasya ||

hk transliteration

त्वया॑ हि॒तमप्य॑म॒प्सु भा॒गं धन्वान्वा मृ॑ग॒यसो॒ वि त॑स्थुः । वना॑नि॒ विभ्यो॒ नकि॑रस्य॒ तानि॑ व्र॒ता दे॒वस्य॑ सवि॒तुर्मि॑नन्ति ॥ त्वया हितमप्यमप्सु भागं धन्वान्वा मृगयसो वि तस्थुः । वनानि विभ्यो नकिरस्य तानि व्रता देवस्य सवितुर्मिनन्ति ॥

sanskrit

The animals search in dry plural ces for the water element which has been collected in the firmament by you; the woods are assigned (by you) to the birds; no one obstructs these functions of the divine Savitā.

english translation

tvayA॑ hi॒tamapya॑ma॒psu bhA॒gaM dhanvAnvA mR॑ga॒yaso॒ vi ta॑sthuH | vanA॑ni॒ vibhyo॒ naki॑rasya॒ tAni॑ vra॒tA de॒vasya॑ savi॒turmi॑nanti || tvayA hitamapyamapsu bhAgaM dhanvAnvA mRgayaso vi tasthuH | vanAni vibhyo nakirasya tAni vratA devasya saviturminanti ||

hk transliteration

या॒द्रा॒ध्यं१॒॑ वरु॑णो॒ योनि॒मप्य॒मनि॑शितं नि॒मिषि॒ जर्भु॑राणः । विश्वो॑ मार्ता॒ण्डो व्र॒जमा प॒शुर्गा॑त्स्थ॒शो जन्मा॑नि सवि॒ता व्याक॑: ॥ याद्राध्यं वरुणो योनिमप्यमनिशितं निमिषि जर्भुराणः । विश्वो मार्ताण्डो व्रजमा पशुर्गात्स्थशो जन्मानि सविता व्याकः ॥

sanskrit

The ever-going Varuṇa grants a cool, accessible and agreeable plural ce (of rest), to all moving (creatures) on the closing of the eyes (of Savitā), and every bird and every beast repairs to its lair when Savitā has dispersed (all) beings in various directions.

english translation

yA॒drA॒dhyaM1॒॑ varu॑No॒ yoni॒mapya॒mani॑zitaM ni॒miSi॒ jarbhu॑rANaH | vizvo॑ mArtA॒NDo vra॒jamA pa॒zurgA॑tstha॒zo janmA॑ni savi॒tA vyAka॑: || yAdrAdhyaM varuNo yonimapyamanizitaM nimiSi jarbhurANaH | vizvo mArtANDo vrajamA pazurgAtsthazo janmAni savitA vyAkaH ||

hk transliteration

न यस्येन्द्रो॒ वरु॑णो॒ न मि॒त्रो व्र॒तम॑र्य॒मा न मि॒नन्ति॑ रु॒द्रः । नारा॑तय॒स्तमि॒दं स्व॒स्ति हु॒वे दे॒वं स॑वि॒तारं॒ नमो॑भिः ॥ न यस्येन्द्रो वरुणो न मित्रो व्रतमर्यमा न मिनन्ति रुद्रः । नारातयस्तमिदं स्वस्ति हुवे देवं सवितारं नमोभिः ॥

sanskrit

I invite to this plural ce, with reverential salutations, for my good, that divine Savitā, whose functions neither Indra, nor Varuṇa, nor Mitra nor Aryaman nor Rudra nor the enemies (of the gods), impede.

english translation

na yasyendro॒ varu॑No॒ na mi॒tro vra॒tama॑rya॒mA na mi॒nanti॑ ru॒draH | nArA॑taya॒stami॒daM sva॒sti hu॒ve de॒vaM sa॑vi॒tAraM॒ namo॑bhiH || na yasyendro varuNo na mitro vratamaryamA na minanti rudraH | nArAtayastamidaM svasti huve devaM savitAraM namobhiH ||

hk transliteration

भगं॒ धियं॑ वा॒जय॑न्त॒: पुरं॑धिं॒ नरा॒शंसो॒ ग्नास्पति॑र्नो अव्याः । आ॒ये वा॒मस्य॑ संग॒थे र॑यी॒णां प्रि॒या दे॒वस्य॑ सवि॒तुः स्या॑म ॥ भगं धियं वाजयन्तः पुरंधिं नराशंसो ग्नास्पतिर्नो अव्याः । आये वामस्य संगथे रयीणां प्रिया देवस्य सवितुः स्याम ॥

sanskrit

May he, who is adored by men, the protector of the wives (of the gods), preserve us; when worshipping his, who is auspicious, the object of meditation, and the all wise; may we be the beloved of the divine Savitā, that we may (thence be successful) in the accusative ulation of wealth and the acquisition of cattle.

english translation

bhagaM॒ dhiyaM॑ vA॒jaya॑nta॒: puraM॑dhiM॒ narA॒zaMso॒ gnAspati॑rno avyAH | A॒ye vA॒masya॑ saMga॒the ra॑yI॒NAM pri॒yA de॒vasya॑ savi॒tuH syA॑ma || bhagaM dhiyaM vAjayantaH puraMdhiM narAzaMso gnAspatirno avyAH | Aye vAmasya saMgathe rayINAM priyA devasya savituH syAma ||

hk transliteration