Rig Veda

Progress:88.3%

विश्व॑स्य॒ हि श्रु॒ष्टये॑ दे॒व ऊ॒र्ध्वः प्र बा॒हवा॑ पृ॒थुपा॑णि॒: सिस॑र्ति । आप॑श्चिदस्य व्र॒त आ निमृ॑ग्रा अ॒यं चि॒द्वातो॑ रमते॒ परि॑ज्मन् ॥ विश्वस्य हि श्रुष्टये देव ऊर्ध्वः प्र बाहवा पृथुपाणिः सिसर्ति । आपश्चिदस्य व्रत आ निमृग्रा अयं चिद्वातो रमते परिज्मन् ॥

sanskrit

The divine, vast-handed (Savitā), having risen, stretches forth his arms for the delight of all; the purifying waters (flow) for (the fulfilment of) his rites, and this circumambient air sports (in the firmament).

english translation

vizva॑sya॒ hi zru॒STaye॑ de॒va U॒rdhvaH pra bA॒havA॑ pR॒thupA॑Ni॒: sisa॑rti | Apa॑zcidasya vra॒ta A nimR॑grA a॒yaM ci॒dvAto॑ ramate॒ pari॑jman || vizvasya hi zruSTaye deva UrdhvaH pra bAhavA pRthupANiH sisarti | Apazcidasya vrata A nimRgrA ayaM cidvAto ramate parijman ||

hk transliteration