Rig Veda

Progress:85.3%

तुभ्यं॑ हिन्वा॒नो व॑सिष्ट॒ गा अ॒पोऽधु॑क्षन्त्सी॒मवि॑भि॒रद्रि॑भि॒र्नर॑: । पिबे॑न्द्र॒ स्वाहा॒ प्रहु॑तं॒ वष॑ट्कृतं हो॒त्रादा सोमं॑ प्रथ॒मो य ईशि॑षे ॥ तुभ्यं हिन्वानो वसिष्ट गा अपोऽधुक्षन्त्सीमविभिरद्रिभिर्नरः । पिबेन्द्र स्वाहा प्रहुतं वषट्कृतं होत्रादा सोमं प्रथमो य ईशिषे ॥

sanskrit

(The libation) that is being presented, Indra, to you, comprises the (products of the) cow, and he (consecrated) water; and the leaders (of the rite) have expressed it with stones, and strained it through woollen (filters); do you, Indra, who are the first (of the gods), and rule (over the world), drink the Soma offered by the Hotā, and sanctified by the exclamations svāhā and vaṣat.

english translation

tubhyaM॑ hinvA॒no va॑siSTa॒ gA a॒po'dhu॑kSantsI॒mavi॑bhi॒radri॑bhi॒rnara॑: | pibe॑ndra॒ svAhA॒ prahu॑taM॒ vaSa॑TkRtaM ho॒trAdA somaM॑ pratha॒mo ya Izi॑Se || tubhyaM hinvAno vasiSTa gA apo'dhukSantsImavibhiradribhirnaraH | pibendra svAhA prahutaM vaSaTkRtaM hotrAdA somaM prathamo ya IziSe ||

hk transliteration

य॒ज्ञैः सम्मि॑श्ला॒: पृष॑तीभिॠ॒ष्टिभि॒र्याम॑ञ्छु॒भ्रासो॑ अ॒ञ्जिषु॑ प्रि॒या उ॒त । आ॒सद्या॑ ब॒र्हिर्भ॑रतस्य सूनवः पो॒त्रादा सोमं॑ पिबता दिवो नरः ॥ यज्ञैः सम्मिश्लाः पृषतीभिॠष्टिभिर्यामञ्छुभ्रासो अञ्जिषु प्रिया उत । आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः ॥

sanskrit

Maruts, together worshipped with sacrifices, standing in the car drawn by spotted mares, radiant with lances, and delighted by ornaments, sons of Bharata, leaders in the firmament, seated on the sacred grass, drink the Soma presented by the Potā.

english translation

ya॒jJaiH sammi॑zlA॒: pRSa॑tIbhiRR॒STibhi॒ryAma॑Jchu॒bhrAso॑ a॒JjiSu॑ pri॒yA u॒ta | A॒sadyA॑ ba॒rhirbha॑ratasya sUnavaH po॒trAdA somaM॑ pibatA divo naraH || yajJaiH sammizlAH pRSatIbhiRRSTibhiryAmaJchubhrAso aJjiSu priyA uta | AsadyA barhirbharatasya sUnavaH potrAdA somaM pibatA divo naraH ||

hk transliteration

अ॒मेव॑ नः सुहवा॒ आ हि गन्त॑न॒ नि ब॒र्हिषि॑ सदतना॒ रणि॑ष्टन । अथा॑ मन्दस्व जुजुषा॒णो अन्ध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिः सु॒मद्ग॑णः ॥ अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन । अथा मन्दस्व जुजुषाणो अन्धसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणः ॥

sanskrit

Do you, who are devoutly invoked, come to us together, and, seated on the sacrificial grass, enjoy your rest; and then, Tvaṣṭā, who head a brilliant cohort (come) with the gods and their wives, and rejoice being plural ased with the (sacrificial) food.

english translation

a॒meva॑ naH suhavA॒ A hi ganta॑na॒ ni ba॒rhiSi॑ sadatanA॒ raNi॑STana | athA॑ mandasva jujuSA॒No andha॑sa॒stvaSTa॑rde॒vebhi॒rjani॑bhiH su॒madga॑NaH || ameva naH suhavA A hi gantana ni barhiSi sadatanA raNiSTana | athA mandasva jujuSANo andhasastvaSTardevebhirjanibhiH sumadgaNaH ||

hk transliteration

आ व॑क्षि दे॒वाँ इ॒ह वि॑प्र॒ यक्षि॑ चो॒शन्हो॑त॒र्नि ष॑दा॒ योनि॑षु त्रि॒षु । प्रति॑ वीहि॒ प्रस्थि॑तं सो॒म्यं मधु॒ पिबाग्नी॑ध्रा॒त्तव॑ भा॒गस्य॑ तृप्णुहि ॥ आ वक्षि देवाँ इह विप्र यक्षि चोशन्होतर्नि षदा योनिषु त्रिषु । प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तृप्णुहि ॥

sanskrit

Sage Agni, bring hither the gods, and sacrifice to them; invoker of the gods, propitious to us, sit down in the three altars; accept the libation of Soma that is offered to you, from the Agnidhra and be satisfied with your portion.

english translation

A va॑kSi de॒vA~ i॒ha vi॑pra॒ yakSi॑ co॒zanho॑ta॒rni Sa॑dA॒ yoni॑Su tri॒Su | prati॑ vIhi॒ prasthi॑taM so॒myaM madhu॒ pibAgnI॑dhrA॒ttava॑ bhA॒gasya॑ tRpNuhi || A vakSi devA~ iha vipra yakSi cozanhotarni SadA yoniSu triSu | prati vIhi prasthitaM somyaM madhu pibAgnIdhrAttava bhAgasya tRpNuhi ||

hk transliteration

ए॒ष स्य ते॑ त॒न्वो॑ नृम्ण॒वर्ध॑न॒: सह॒ ओज॑: प्र॒दिवि॑ बा॒ह्वोर्हि॒तः । तुभ्यं॑ सु॒तो म॑घव॒न्तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत्पि॑ब ॥ एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः । तुभ्यं सुतो मघवन्तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब ॥

sanskrit

This (libation), Indra, is the augmenter of your bodily (vigour), favourable of old to the resistless strength of (your) arms; it is effused, Maghavan, for you; it is brought to you from the Brāhmaṇa; do you drink and be satisfied.

english translation

e॒Sa sya te॑ ta॒nvo॑ nRmNa॒vardha॑na॒: saha॒ oja॑: pra॒divi॑ bA॒hvorhi॒taH | tubhyaM॑ su॒to ma॑ghava॒ntubhya॒mAbhR॑ta॒stvama॑sya॒ brAhma॑NA॒dA tR॒patpi॑ba || eSa sya te tanvo nRmNavardhanaH saha ojaH pradivi bAhvorhitaH | tubhyaM suto maghavantubhyamAbhRtastvamasya brAhmaNAdA tRpatpiba ||

hk transliteration