Rig Veda

Progress:86.0%

आ व॑क्षि दे॒वाँ इ॒ह वि॑प्र॒ यक्षि॑ चो॒शन्हो॑त॒र्नि ष॑दा॒ योनि॑षु त्रि॒षु । प्रति॑ वीहि॒ प्रस्थि॑तं सो॒म्यं मधु॒ पिबाग्नी॑ध्रा॒त्तव॑ भा॒गस्य॑ तृप्णुहि ॥ आ वक्षि देवाँ इह विप्र यक्षि चोशन्होतर्नि षदा योनिषु त्रिषु । प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तृप्णुहि ॥

sanskrit

Sage Agni, bring hither the gods, and sacrifice to them; invoker of the gods, propitious to us, sit down in the three altars; accept the libation of Soma that is offered to you, from the Agnidhra and be satisfied with your portion.

english translation

A va॑kSi de॒vA~ i॒ha vi॑pra॒ yakSi॑ co॒zanho॑ta॒rni Sa॑dA॒ yoni॑Su tri॒Su | prati॑ vIhi॒ prasthi॑taM so॒myaM madhu॒ pibAgnI॑dhrA॒ttava॑ bhA॒gasya॑ tRpNuhi || A vakSi devA~ iha vipra yakSi cozanhotarni SadA yoniSu triSu | prati vIhi prasthitaM somyaM madhu pibAgnIdhrAttava bhAgasya tRpNuhi ||

hk transliteration