Rig Veda

Progress:84.1%

तद॒स्यानी॑कमु॒त चारु॒ नामा॑पी॒च्यं॑ वर्धते॒ नप्तु॑र॒पाम् । यमि॒न्धते॑ युव॒तय॒: समि॒त्था हिर॑ण्यवर्णं घृ॒तमन्न॑मस्य ॥ तदस्यानीकमुत चारु नामापीच्यं वर्धते नप्तुरपाम् । यमिन्धते युवतयः समित्था हिरण्यवर्णं घृतमन्नमस्य ॥

sanskrit

Beautiful is his form (of aggregated lustre, beautiful) is the name of the grandson of the waters; (both) flourish, though hidden (by the clouds); the youthful w2aters collectively kindle the golden-coloured divinity in the firmament, for water is his food.

english translation

tada॒syAnI॑kamu॒ta cAru॒ nAmA॑pI॒cyaM॑ vardhate॒ naptu॑ra॒pAm | yami॒ndhate॑ yuva॒taya॒: sami॒tthA hira॑NyavarNaM ghR॒tamanna॑masya || tadasyAnIkamuta cAru nAmApIcyaM vardhate napturapAm | yamindhate yuvatayaH samitthA hiraNyavarNaM ghRtamannamasya ||

hk transliteration

अ॒स्मै ब॑हू॒नाम॑व॒माय॒ सख्ये॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भि॑: । सं सानु॒ मार्ज्मि॒ दिधि॑षामि॒ बिल्मै॒र्दधा॒म्यन्नै॒: परि॑ वन्द ऋ॒ग्भिः ॥ अस्मै बहूनामवमाय सख्ये यज्ञैर्विधेम नमसा हविर्भिः । सं सानु मार्ज्मि दिधिषामि बिल्मैर्दधाम्यन्नैः परि वन्द ऋग्भिः ॥

sanskrit

To him our friend, the first of many (deities), we offer worship with sacrifices, oblations, and prostration; I decorate the high plural ce (of his presence); I nourish him with fuel; I sustain him with (sacrificial) viands; I glorify him with hymns.

english translation

a॒smai ba॑hU॒nAma॑va॒mAya॒ sakhye॑ ya॒jJairvi॑dhema॒ nama॑sA ha॒virbhi॑: | saM sAnu॒ mArjmi॒ didhi॑SAmi॒ bilmai॒rdadhA॒myannai॒: pari॑ vanda R॒gbhiH || asmai bahUnAmavamAya sakhye yajJairvidhema namasA havirbhiH | saM sAnu mArjmi didhiSAmi bilmairdadhAmyannaiH pari vanda RgbhiH ||

hk transliteration

स ईं॒ वृषा॑जनय॒त्तासु॒ गर्भं॒ स ईं॒ शिशु॑र्धयति॒ तं रि॑हन्ति । सो अ॒पां नपा॒दन॑भिम्लातवर्णो॒ऽन्यस्ये॑वे॒ह त॒न्वा॑ विवेष ॥ स ईं वृषाजनयत्तासु गर्भं स ईं शिशुर्धयति तं रिहन्ति । सो अपां नपादनभिम्लातवर्णोऽन्यस्येवेह तन्वा विवेष ॥

sanskrit

Vigorous, he has genitive rated himself as an embryo in those (waters); he is their infant; he sucks them; they bedew him (with moisture); the grandson of the waters of untarnished splendour has descended to this (earth) in the form of a different (fire).

english translation

sa IM॒ vRSA॑janaya॒ttAsu॒ garbhaM॒ sa IM॒ zizu॑rdhayati॒ taM ri॑hanti | so a॒pAM napA॒dana॑bhimlAtavarNo॒'nyasye॑ve॒ha ta॒nvA॑ viveSa || sa IM vRSAjanayattAsu garbhaM sa IM zizurdhayati taM rihanti | so apAM napAdanabhimlAtavarNo'nyasyeveha tanvA viveSa ||

hk transliteration

अ॒स्मिन्प॒दे प॑र॒मे त॑स्थि॒वांस॑मध्व॒स्मभि॑र्वि॒श्वहा॑ दीदि॒वांस॑म् । आपो॒ नप्त्रे॑ घृ॒तमन्नं॒ वह॑न्तीः स्व॒यमत्कै॒: परि॑ दीयन्ति य॒ह्वीः ॥ अस्मिन्पदे परमे तस्थिवांसमध्वस्मभिर्विश्वहा दीदिवांसम् । आपो नप्त्रे घृतमन्नं वहन्तीः स्वयमत्कैः परि दीयन्ति यह्वीः ॥

sanskrit

The abundant waters, bearing sustenance to their grandson, flow round him with spontaneous movements; when abiding in his supreme sphere, and shining daily with imperishable (rays).

english translation

a॒sminpa॒de pa॑ra॒me ta॑sthi॒vAMsa॑madhva॒smabhi॑rvi॒zvahA॑ dIdi॒vAMsa॑m | Apo॒ naptre॑ ghR॒tamannaM॒ vaha॑ntIH sva॒yamatkai॒: pari॑ dIyanti ya॒hvIH || asminpade parame tasthivAMsamadhvasmabhirvizvahA dIdivAMsam | Apo naptre ghRtamannaM vahantIH svayamatkaiH pari dIyanti yahvIH ||

hk transliteration

अयां॑समग्ने सुक्षि॒तिं जना॒यायां॑समु म॒घव॑द्भ्यः सुवृ॒क्तिम् । विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑: ॥ अयांसमग्ने सुक्षितिं जनायायांसमु मघवद्भ्यः सुवृक्तिम् । विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥

sanskrit

I have come, Agni, to you, (the giver) of good dwellings, for the sake of offspring; I have come with a propitiatory hymn for the sake of the opulent (offerers of oblations); may all the good which the gods defend (be ours); that, blessed with excellent descendants, we may worthily glorify you at this sacrifice.

english translation

ayAM॑samagne sukSi॒tiM janA॒yAyAM॑samu ma॒ghava॑dbhyaH suvR॒ktim | vizvaM॒ tadbha॒draM yadava॑nti de॒vA bR॒hadva॑dema vi॒dathe॑ su॒vIrA॑: || ayAMsamagne sukSitiM janAyAyAMsamu maghavadbhyaH suvRktim | vizvaM tadbhadraM yadavanti devA bRhadvadema vidathe suvIrAH ||

hk transliteration