1.
सूक्त १
sUkta 1
2.
सूक्त २
sUkta 2
3.
सूक्त ३
sUkta 3
4.
सूक्त ४
sUkta 4
5.
सूक्त ५
sUkta 5
6.
सूक्त ६
sUkta 6
7.
सूक्त ७
sUkta 7
8.
सूक्त ८
sUkta 8
9.
सूक्त ९
sUkta 9
10.
सूक्त १०
sUkta 10
11.
सूक्त ११
sUkta 11
12.
सूक्त १२
sUkta 12
13.
सूक्त १३
sUkta 13
14.
सूक्त १४
sUkta 14
15.
सूक्त १५
sUkta 15
16.
सूक्त १६
sUkta 16
17.
सूक्त १७
sUkta 17
18.
सूक्त १८
sUkta 18
19.
सूक्त १९
sUkta 19
20.
सूक्त २०
sUkta 20
21.
सूक्त २१
sUkta 21
22.
सूक्त २२
sUkta 22
23.
सूक्त २३
sUkta 23
24.
सूक्त २४
sUkta 24
25.
सूक्त २५
sUkta 25
26.
सूक्त २६
sUkta 26
27.
सूक्त २७
sUkta 27
28.
सूक्त २८
sUkta 28
29.
सूक्त २९
sUkta 29
30.
सूक्त ३०
sUkta 30
•
सूक्त ३१
sUkta 31
32.
सूक्त ३२
sUkta 32
33.
सूक्त ३३
sUkta 33
34.
सूक्त ३४
sUkta 34
35.
सूक्त ३५
sUkta 35
36.
सूक्त ३६
sUkta 36
37.
सूक्त ३७
sUkta 37
38.
सूक्त ३८
sUkta 38
39.
सूक्त ३९
sUkta 39
40.
सूक्त ४०
sUkta 40
41.
सूक्त ४१
sUkta 41
42.
सूक्त ४२
sUkta 42
43.
सूक्त ४३
sUkta 43
Progress:71.3%
अ॒स्माकं॑ मित्रावरुणावतं॒ रथ॑मादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑ । प्र यद्वयो॒ न पप्त॒न्वस्म॑न॒स्परि॑ श्रव॒स्यवो॒ हृषी॑वन्तो वन॒र्षद॑: ॥ अस्माकं मित्रावरुणावतं रथमादित्यै रुद्रैर्वसुभिः सचाभुवा । प्र यद्वयो न पप्तन्वस्मनस्परि श्रवस्यवो हृषीवन्तो वनर्षदः ॥
sanskrit
Mitra and Varuṇa, associated with the Ādityas, the Rudras and the Vasus, protect our (sacrificial) chariot, when (it goes) about (from one plural ce to another); like birds that fly down, seeking for food, rejoicing, and resting in the woods.
english translation
a॒smAkaM॑ mitrAvaruNAvataM॒ ratha॑mAdi॒tyai ru॒drairvasu॑bhiH sacA॒bhuvA॑ | pra yadvayo॒ na papta॒nvasma॑na॒spari॑ zrava॒syavo॒ hRSI॑vanto vana॒rSada॑: || asmAkaM mitrAvaruNAvataM rathamAdityai rudrairvasubhiH sacAbhuvA | pra yadvayo na paptanvasmanaspari zravasyavo hRSIvanto vanarSadaH ||
hk transliteration
अध॑ स्मा न॒ उद॑वता सजोषसो॒ रथं॑ देवासो अ॒भि वि॒क्षु वा॑ज॒युम् । यदा॒शव॒: पद्या॑भि॒स्तित्र॑तो॒ रज॑: पृथि॒व्याः सानौ॒ जङ्घ॑नन्त पा॒णिभि॑: ॥ अध स्मा न उदवता सजोषसो रथं देवासो अभि विक्षु वाजयुम् । यदाशवः पद्याभिस्तित्रतो रजः पृथिव्याः सानौ जङ्घनन्त पाणिभिः ॥
sanskrit
Propitiated divinities, protect our chariot, gone forth in quest of food among the people, when the quick (horses), raising the dust with their paces, trample with their feet upon the high plural ces of the earth.
english translation
adha॑ smA na॒ uda॑vatA sajoSaso॒ rathaM॑ devAso a॒bhi vi॒kSu vA॑ja॒yum | yadA॒zava॒: padyA॑bhi॒stitra॑to॒ raja॑: pRthi॒vyAH sAnau॒ jaGgha॑nanta pA॒Nibhi॑: || adha smA na udavatA sajoSaso rathaM devAso abhi vikSu vAjayum | yadAzavaH padyAbhistitrato rajaH pRthivyAH sAnau jaGghananta pANibhiH ||
hk transliteration
उ॒त स्य न॒ इन्द्रो॑ वि॒श्वच॑र्षणिर्दि॒वः शर्धे॑न॒ मारु॑तेन सु॒क्रतु॑: । अनु॒ नु स्था॑त्यवृ॒काभि॑रू॒तिभी॒ रथं॑ म॒हे स॒नये॒ वाज॑सातये ॥ उत स्य न इन्द्रो विश्वचर्षणिर्दिवः शर्धेन मारुतेन सुक्रतुः । अनु नु स्थात्यवृकाभिरूतिभी रथं महे सनये वाजसातये ॥
sanskrit
Or, may that all beholding Indra, the accomplisher of great deeds, by the collective vigour of the Maruts, (coming) from heaven, protect our chariot with unassailable protection, (for the sake of securing to us) ample wealth and abundant food.
english translation
u॒ta sya na॒ indro॑ vi॒zvaca॑rSaNirdi॒vaH zardhe॑na॒ mAru॑tena su॒kratu॑: | anu॒ nu sthA॑tyavR॒kAbhi॑rU॒tibhI॒ rathaM॑ ma॒he sa॒naye॒ vAja॑sAtaye || uta sya na indro vizvacarSaNirdivaH zardhena mArutena sukratuH | anu nu sthAtyavRkAbhirUtibhI rathaM mahe sanaye vAjasAtaye ||
hk transliteration
उ॒त स्य दे॒वो भुव॑नस्य स॒क्षणि॒स्त्वष्टा॒ ग्नाभि॑: स॒जोषा॑ जूजुव॒द्रथ॑म् । इळा॒ भगो॑ बृहद्दि॒वोत रोद॑सी पू॒षा पुरं॑धिर॒श्विना॒वधा॒ पती॑ ॥ उत स्य देवो भुवनस्य सक्षणिस्त्वष्टा ग्नाभिः सजोषा जूजुवद्रथम् । इळा भगो बृहद्दिवोत रोदसी पूषा पुरंधिरश्विनावधा पती ॥
sanskrit
Or, may the divine Tvaṣṭā, the defender of the world, together with the wives (of the gods), well plural ased, urge on the chariot; or may Iḷā, the resplendent Bhaga, Heaven and Earth, the sagacious Pūṣan, and the Aśvins, the two husbands (of Sūryā), urge on the chariot.
english translation
u॒ta sya de॒vo bhuva॑nasya sa॒kSaNi॒stvaSTA॒ gnAbhi॑: sa॒joSA॑ jUjuva॒dratha॑m | iLA॒ bhago॑ bRhaddi॒vota roda॑sI pU॒SA puraM॑dhira॒zvinA॒vadhA॒ patI॑ || uta sya devo bhuvanasya sakSaNistvaSTA gnAbhiH sajoSA jUjuvadratham | iLA bhago bRhaddivota rodasI pUSA puraMdhirazvinAvadhA patI ||
hk transliteration
उ॒त त्ये दे॒वी सु॒भगे॑ मिथू॒दृशो॒षासा॒नक्ता॒ जग॑तामपी॒जुवा॑ । स्तु॒षे यद्वां॑ पृथिवि॒ नव्य॑सा॒ वच॑: स्था॒तुश्च॒ वय॒स्त्रिव॑या उप॒स्तिरे॑ ॥ उत त्ये देवी सुभगे मिथूदृशोषासानक्ता जगतामपीजुवा । स्तुषे यद्वां पृथिवि नव्यसा वचः स्थातुश्च वयस्त्रिवया उपस्तिरे ॥
sanskrit
Or, may the two divine auspicious and mutually contemplating Day and Night, the animators of moving (creatures, urge it on); and, Earth and Heaven, whilst I praise you both with a new hymn, I offer you food of the standing (corn), although provided with the three (sorts of sacrificial) viands.
english translation
u॒ta tye de॒vI su॒bhage॑ mithU॒dRzo॒SAsA॒naktA॒ jaga॑tAmapI॒juvA॑ | stu॒Se yadvAM॑ pRthivi॒ navya॑sA॒ vaca॑: sthA॒tuzca॒ vaya॒striva॑yA upa॒stire॑ || uta tye devI subhage mithUdRzoSAsAnaktA jagatAmapIjuvA | stuSe yadvAM pRthivi navyasA vacaH sthAtuzca vayastrivayA upastire ||
hk transliteration
Rig Veda
Progress:71.3%
अ॒स्माकं॑ मित्रावरुणावतं॒ रथ॑मादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑ । प्र यद्वयो॒ न पप्त॒न्वस्म॑न॒स्परि॑ श्रव॒स्यवो॒ हृषी॑वन्तो वन॒र्षद॑: ॥ अस्माकं मित्रावरुणावतं रथमादित्यै रुद्रैर्वसुभिः सचाभुवा । प्र यद्वयो न पप्तन्वस्मनस्परि श्रवस्यवो हृषीवन्तो वनर्षदः ॥
sanskrit
Mitra and Varuṇa, associated with the Ādityas, the Rudras and the Vasus, protect our (sacrificial) chariot, when (it goes) about (from one plural ce to another); like birds that fly down, seeking for food, rejoicing, and resting in the woods.
english translation
a॒smAkaM॑ mitrAvaruNAvataM॒ ratha॑mAdi॒tyai ru॒drairvasu॑bhiH sacA॒bhuvA॑ | pra yadvayo॒ na papta॒nvasma॑na॒spari॑ zrava॒syavo॒ hRSI॑vanto vana॒rSada॑: || asmAkaM mitrAvaruNAvataM rathamAdityai rudrairvasubhiH sacAbhuvA | pra yadvayo na paptanvasmanaspari zravasyavo hRSIvanto vanarSadaH ||
hk transliteration
अध॑ स्मा न॒ उद॑वता सजोषसो॒ रथं॑ देवासो अ॒भि वि॒क्षु वा॑ज॒युम् । यदा॒शव॒: पद्या॑भि॒स्तित्र॑तो॒ रज॑: पृथि॒व्याः सानौ॒ जङ्घ॑नन्त पा॒णिभि॑: ॥ अध स्मा न उदवता सजोषसो रथं देवासो अभि विक्षु वाजयुम् । यदाशवः पद्याभिस्तित्रतो रजः पृथिव्याः सानौ जङ्घनन्त पाणिभिः ॥
sanskrit
Propitiated divinities, protect our chariot, gone forth in quest of food among the people, when the quick (horses), raising the dust with their paces, trample with their feet upon the high plural ces of the earth.
english translation
adha॑ smA na॒ uda॑vatA sajoSaso॒ rathaM॑ devAso a॒bhi vi॒kSu vA॑ja॒yum | yadA॒zava॒: padyA॑bhi॒stitra॑to॒ raja॑: pRthi॒vyAH sAnau॒ jaGgha॑nanta pA॒Nibhi॑: || adha smA na udavatA sajoSaso rathaM devAso abhi vikSu vAjayum | yadAzavaH padyAbhistitrato rajaH pRthivyAH sAnau jaGghananta pANibhiH ||
hk transliteration
उ॒त स्य न॒ इन्द्रो॑ वि॒श्वच॑र्षणिर्दि॒वः शर्धे॑न॒ मारु॑तेन सु॒क्रतु॑: । अनु॒ नु स्था॑त्यवृ॒काभि॑रू॒तिभी॒ रथं॑ म॒हे स॒नये॒ वाज॑सातये ॥ उत स्य न इन्द्रो विश्वचर्षणिर्दिवः शर्धेन मारुतेन सुक्रतुः । अनु नु स्थात्यवृकाभिरूतिभी रथं महे सनये वाजसातये ॥
sanskrit
Or, may that all beholding Indra, the accomplisher of great deeds, by the collective vigour of the Maruts, (coming) from heaven, protect our chariot with unassailable protection, (for the sake of securing to us) ample wealth and abundant food.
english translation
u॒ta sya na॒ indro॑ vi॒zvaca॑rSaNirdi॒vaH zardhe॑na॒ mAru॑tena su॒kratu॑: | anu॒ nu sthA॑tyavR॒kAbhi॑rU॒tibhI॒ rathaM॑ ma॒he sa॒naye॒ vAja॑sAtaye || uta sya na indro vizvacarSaNirdivaH zardhena mArutena sukratuH | anu nu sthAtyavRkAbhirUtibhI rathaM mahe sanaye vAjasAtaye ||
hk transliteration
उ॒त स्य दे॒वो भुव॑नस्य स॒क्षणि॒स्त्वष्टा॒ ग्नाभि॑: स॒जोषा॑ जूजुव॒द्रथ॑म् । इळा॒ भगो॑ बृहद्दि॒वोत रोद॑सी पू॒षा पुरं॑धिर॒श्विना॒वधा॒ पती॑ ॥ उत स्य देवो भुवनस्य सक्षणिस्त्वष्टा ग्नाभिः सजोषा जूजुवद्रथम् । इळा भगो बृहद्दिवोत रोदसी पूषा पुरंधिरश्विनावधा पती ॥
sanskrit
Or, may the divine Tvaṣṭā, the defender of the world, together with the wives (of the gods), well plural ased, urge on the chariot; or may Iḷā, the resplendent Bhaga, Heaven and Earth, the sagacious Pūṣan, and the Aśvins, the two husbands (of Sūryā), urge on the chariot.
english translation
u॒ta sya de॒vo bhuva॑nasya sa॒kSaNi॒stvaSTA॒ gnAbhi॑: sa॒joSA॑ jUjuva॒dratha॑m | iLA॒ bhago॑ bRhaddi॒vota roda॑sI pU॒SA puraM॑dhira॒zvinA॒vadhA॒ patI॑ || uta sya devo bhuvanasya sakSaNistvaSTA gnAbhiH sajoSA jUjuvadratham | iLA bhago bRhaddivota rodasI pUSA puraMdhirazvinAvadhA patI ||
hk transliteration
उ॒त त्ये दे॒वी सु॒भगे॑ मिथू॒दृशो॒षासा॒नक्ता॒ जग॑तामपी॒जुवा॑ । स्तु॒षे यद्वां॑ पृथिवि॒ नव्य॑सा॒ वच॑: स्था॒तुश्च॒ वय॒स्त्रिव॑या उप॒स्तिरे॑ ॥ उत त्ये देवी सुभगे मिथूदृशोषासानक्ता जगतामपीजुवा । स्तुषे यद्वां पृथिवि नव्यसा वचः स्थातुश्च वयस्त्रिवया उपस्तिरे ॥
sanskrit
Or, may the two divine auspicious and mutually contemplating Day and Night, the animators of moving (creatures, urge it on); and, Earth and Heaven, whilst I praise you both with a new hymn, I offer you food of the standing (corn), although provided with the three (sorts of sacrificial) viands.
english translation
u॒ta tye de॒vI su॒bhage॑ mithU॒dRzo॒SAsA॒naktA॒ jaga॑tAmapI॒juvA॑ | stu॒Se yadvAM॑ pRthivi॒ navya॑sA॒ vaca॑: sthA॒tuzca॒ vaya॒striva॑yA upa॒stire॑ || uta tye devI subhage mithUdRzoSAsAnaktA jagatAmapIjuvA | stuSe yadvAM pRthivi navyasA vacaH sthAtuzca vayastrivayA upastire ||
hk transliteration