Rig Veda

Progress:72.0%

उ॒त स्य दे॒वो भुव॑नस्य स॒क्षणि॒स्त्वष्टा॒ ग्नाभि॑: स॒जोषा॑ जूजुव॒द्रथ॑म् । इळा॒ भगो॑ बृहद्दि॒वोत रोद॑सी पू॒षा पुरं॑धिर॒श्विना॒वधा॒ पती॑ ॥ उत स्य देवो भुवनस्य सक्षणिस्त्वष्टा ग्नाभिः सजोषा जूजुवद्रथम् । इळा भगो बृहद्दिवोत रोदसी पूषा पुरंधिरश्विनावधा पती ॥

sanskrit

Or, may the divine Tvaṣṭā, the defender of the world, together with the wives (of the gods), well plural ased, urge on the chariot; or may Iḷā, the resplendent Bhaga, Heaven and Earth, the sagacious Pūṣan, and the Aśvins, the two husbands (of Sūryā), urge on the chariot.

english translation

u॒ta sya de॒vo bhuva॑nasya sa॒kSaNi॒stvaSTA॒ gnAbhi॑: sa॒joSA॑ jUjuva॒dratha॑m | iLA॒ bhago॑ bRhaddi॒vota roda॑sI pU॒SA puraM॑dhira॒zvinA॒vadhA॒ patI॑ || uta sya devo bhuvanasya sakSaNistvaSTA gnAbhiH sajoSA jUjuvadratham | iLA bhago bRhaddivota rodasI pUSA puraMdhirazvinAvadhA patI ||

hk transliteration