Rig Veda

Progress:71.3%

अ॒स्माकं॑ मित्रावरुणावतं॒ रथ॑मादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑ । प्र यद्वयो॒ न पप्त॒न्वस्म॑न॒स्परि॑ श्रव॒स्यवो॒ हृषी॑वन्तो वन॒र्षद॑: ॥ अस्माकं मित्रावरुणावतं रथमादित्यै रुद्रैर्वसुभिः सचाभुवा । प्र यद्वयो न पप्तन्वस्मनस्परि श्रवस्यवो हृषीवन्तो वनर्षदः ॥

sanskrit

Mitra and Varuṇa, associated with the Ādityas, the Rudras and the Vasus, protect our (sacrificial) chariot, when (it goes) about (from one plural ce to another); like birds that fly down, seeking for food, rejoicing, and resting in the woods.

english translation

a॒smAkaM॑ mitrAvaruNAvataM॒ ratha॑mAdi॒tyai ru॒drairvasu॑bhiH sacA॒bhuvA॑ | pra yadvayo॒ na papta॒nvasma॑na॒spari॑ zrava॒syavo॒ hRSI॑vanto vana॒rSada॑: || asmAkaM mitrAvaruNAvataM rathamAdityai rudrairvasubhiH sacAbhuvA | pra yadvayo na paptanvasmanaspari zravasyavo hRSIvanto vanarSadaH ||

hk transliteration