Rig Veda

Progress:69.9%

प्र हि क्रतुं॑ वृ॒हथो॒ यं व॑नु॒थो र॒ध्रस्य॑ स्थो॒ यज॑मानस्य चो॒दौ । इन्द्रा॑सोमा यु॒वम॒स्माँ अ॑विष्टम॒स्मिन्भ॒यस्थे॑ कृणुतमु लो॒कम् ॥ प्र हि क्रतुं वृहथो यं वनुथो रध्रस्य स्थो यजमानस्य चोदौ । इन्द्रासोमा युवमस्माँ अविष्टमस्मिन्भयस्थे कृणुतमु लोकम् ॥

sanskrit

Indra and Soma, eradicate the worker (of evil), whom you hate; be the encouragers of the liberal instrumental tutor of the rite; protect us in this plural ce of peril, and make the world (free from fear).

english translation

pra hi kratuM॑ vR॒hatho॒ yaM va॑nu॒tho ra॒dhrasya॑ stho॒ yaja॑mAnasya co॒dau | indrA॑somA yu॒vama॒smA~ a॑viSTama॒sminbha॒yasthe॑ kRNutamu lo॒kam || pra hi kratuM vRhatho yaM vanutho radhrasya stho yajamAnasya codau | indrAsomA yuvamasmA~ aviSTamasminbhayasthe kRNutamu lokam ||

hk transliteration

न मा॑ तम॒न्न श्र॑म॒न्नोत त॑न्द्र॒न्न वो॑चाम॒ मा सु॑नो॒तेति॒ सोम॑म् । यो मे॑ पृ॒णाद्यो दद॒द्यो नि॒बोधा॒द्यो मा॑ सु॒न्वन्त॒मुप॒ गोभि॒राय॑त् ॥ न मा तमन्न श्रमन्नोत तन्द्रन्न वोचाम मा सुनोतेति सोमम् । यो मे पृणाद्यो ददद्यो निबोधाद्यो मा सुन्वन्तमुप गोभिरायत् ॥

sanskrit

Let not Indra vexme, or weary me, or make me slothful; never may we say (to another), do not offer the Soma; (for it is Indra) who will fulfil (my wishes), who will give (me riches), who will hear (my prayers), who will reward me, presenting libations, with cattle.

english translation

na mA॑ tama॒nna zra॑ma॒nnota ta॑ndra॒nna vo॑cAma॒ mA su॑no॒teti॒ soma॑m | yo me॑ pR॒NAdyo dada॒dyo ni॒bodhA॒dyo mA॑ su॒nvanta॒mupa॒ gobhi॒rAya॑t || na mA tamanna zramannota tandranna vocAma mA sunoteti somam | yo me pRNAdyo dadadyo nibodhAdyo mA sunvantamupa gobhirAyat ||

hk transliteration

सर॑स्वति॒ त्वम॒स्माँ अ॑विड्ढि म॒रुत्व॑ती धृष॒ती जे॑षि॒ शत्रू॑न् । त्यं चि॒च्छर्ध॑न्तं तविषी॒यमा॑ण॒मिन्द्रो॑ हन्ति वृष॒भं शण्डि॑कानाम् ॥ सरस्वति त्वमस्माँ अविड्ढि मरुत्वती धृषती जेषि शत्रून् । त्यं चिच्छर्धन्तं तविषीयमाणमिन्द्रो हन्ति वृषभं शण्डिकानाम् ॥

sanskrit

Sarasvatī, do you protect us; associated with the Maruts and firm (of purpose), overcome our foes, whiilst Indra slays the chief of the Śaṇḍikas, defying him and confiding in his strength.

english translation

sara॑svati॒ tvama॒smA~ a॑viDDhi ma॒rutva॑tI dhRSa॒tI je॑Si॒ zatrU॑n | tyaM ci॒cchardha॑ntaM taviSI॒yamA॑Na॒mindro॑ hanti vRSa॒bhaM zaNDi॑kAnAm || sarasvati tvamasmA~ aviDDhi marutvatI dhRSatI jeSi zatrUn | tyaM cicchardhantaM taviSIyamANamindro hanti vRSabhaM zaNDikAnAm ||

hk transliteration

यो न॒: सनु॑त्य उ॒त वा॑ जिघ॒त्नुर॑भि॒ख्याय॒ तं ति॑गि॒तेन॑ विध्य । बृह॑स्पत॒ आयु॑धैर्जेषि॒ शत्रू॑न्द्रु॒हे रीष॑न्तं॒ परि॑ धेहि राजन् ॥ यो नः सनुत्य उत वा जिघत्नुरभिख्याय तं तिगितेन विध्य । बृहस्पत आयुधैर्जेषि शत्रून्द्रुहे रीषन्तं परि धेहि राजन् ॥

sanskrit

Detecting him who is lying in ambush (against us), who is purposing our death, pierce him, Bṛhaspati, with your sharp (thunderbolt), and overthrow (our) enemies with (your) weapons; hurl, monarch, your destroying (shaft) against the oppressor.

english translation

yo na॒: sanu॑tya u॒ta vA॑ jigha॒tnura॑bhi॒khyAya॒ taM ti॑gi॒tena॑ vidhya | bRha॑spata॒ Ayu॑dhairjeSi॒ zatrU॑ndru॒he rISa॑ntaM॒ pari॑ dhehi rAjan || yo naH sanutya uta vA jighatnurabhikhyAya taM tigitena vidhya | bRhaspata AyudhairjeSi zatrUndruhe rISantaM pari dhehi rAjan ||

hk transliteration

अ॒स्माके॑भि॒: सत्व॑भिः शूर॒ शूरै॑र्वी॒र्या॑ कृधि॒ यानि॑ ते॒ कर्त्वा॑नि । ज्योग॑भूव॒न्ननु॑धूपितासो ह॒त्वी तेषा॒मा भ॑रा नो॒ वसू॑नि ॥ अस्माकेभिः सत्वभिः शूर शूरैर्वीर्या कृधि यानि ते कर्त्वानि । ज्योगभूवन्ननुधूपितासो हत्वी तेषामा भरा नो वसूनि ॥

sanskrit

Achieve, hero, along with our valiant heroes, the exploits that are to be achieved by you; long have (our enemies) been inflated (with pride); slay them, and bring to us their treasures.

english translation

a॒smAke॑bhi॒: satva॑bhiH zUra॒ zUrai॑rvI॒ryA॑ kRdhi॒ yAni॑ te॒ kartvA॑ni | jyoga॑bhUva॒nnanu॑dhUpitAso ha॒tvI teSA॒mA bha॑rA no॒ vasU॑ni || asmAkebhiH satvabhiH zUra zUrairvIryA kRdhi yAni te kartvAni | jyogabhUvannanudhUpitAso hatvI teSAmA bharA no vasUni ||

hk transliteration