Rig Veda

Progress:60.6%

इ॒मा गिर॑ आदि॒त्येभ्यो॑ घृ॒तस्नू॑: स॒नाद्राज॑भ्यो जु॒ह्वा॑ जुहोमि । शृ॒णोतु॑ मि॒त्रो अ॑र्य॒मा भगो॑ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ अंश॑: ॥ इमा गिर आदित्येभ्यो घृतस्नूः सनाद्राजभ्यो जुह्वा जुहोमि । शृणोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः ॥

sanskrit

I present continually, with the ladle (of speech), these oblation-dropping hymns to the royal Ādityas; may Mitra, Aryaman, Bhaga, the multi-present Varuṇa, the powerful Aṃśa, hear us.

english translation

i॒mA gira॑ Adi॒tyebhyo॑ ghR॒tasnU॑: sa॒nAdrAja॑bhyo ju॒hvA॑ juhomi | zR॒Notu॑ mi॒tro a॑rya॒mA bhago॑ nastuvijA॒to varu॑No॒ dakSo॒ aMza॑: || imA gira Adityebhyo ghRtasnUH sanAdrAjabhyo juhvA juhomi | zRNotu mitro aryamA bhago nastuvijAto varuNo dakSo aMzaH ||

hk transliteration

इ॒मं स्तोमं॒ सक्र॑तवो मे अ॒द्य मि॒त्रो अ॑र्य॒मा वरु॑णो जुषन्त । आ॒दि॒त्यास॒: शुच॑यो॒ धार॑पूता॒ अवृ॑जिना अनव॒द्या अरि॑ष्टाः ॥ इमं स्तोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त । आदित्यासः शुचयो धारपूता अवृजिना अनवद्या अरिष्टाः ॥

sanskrit

May those of equal exploits, Mitra, Aryaman, Varuṇa, be plural ased today by this my praise; they who are Ādityas, luminous, purified by showers, who abandon none (that worship them), who are irreproachable unassailable.

english translation

i॒maM stomaM॒ sakra॑tavo me a॒dya mi॒tro a॑rya॒mA varu॑No juSanta | A॒di॒tyAsa॒: zuca॑yo॒ dhAra॑pUtA॒ avR॑jinA anava॒dyA ari॑STAH || imaM stomaM sakratavo me adya mitro aryamA varuNo juSanta | AdityAsaH zucayo dhArapUtA avRjinA anavadyA ariSTAH ||

hk transliteration

त आ॑दि॒त्यास॑ उ॒रवो॑ गभी॒रा अद॑ब्धासो॒ दिप्स॑न्तो भूर्य॒क्षाः । अ॒न्तः प॑श्यन्ति वृजि॒नोत सा॒धु सर्वं॒ राज॑भ्यः पर॒मा चि॒दन्ति॑ ॥ त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः । अन्तः पश्यन्ति वृजिनोत साधु सर्वं राजभ्यः परमा चिदन्ति ॥

sanskrit

Those Ādityas, mighty, profound, unsubdued, subduing, many-eyed, behold the innermost (thoughts of men), whether wicked or virtuous, whether far from or nigh to those royal (deities).

english translation

ta A॑di॒tyAsa॑ u॒ravo॑ gabhI॒rA ada॑bdhAso॒ dipsa॑nto bhUrya॒kSAH | a॒ntaH pa॑zyanti vRji॒nota sA॒dhu sarvaM॒ rAja॑bhyaH para॒mA ci॒danti॑ || ta AdityAsa uravo gabhIrA adabdhAso dipsanto bhUryakSAH | antaH pazyanti vRjinota sAdhu sarvaM rAjabhyaH paramA cidanti ||

hk transliteration

धा॒रय॑न्त आदि॒त्यासो॒ जग॒त्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः । दी॒र्घाधि॑यो॒ रक्ष॑माणा असु॒र्य॑मृ॒तावा॑न॒श्चय॑माना ऋ॒णानि॑ ॥ धारयन्त आदित्यासो जगत्स्था देवा विश्वस्य भुवनस्य गोपाः । दीर्घाधियो रक्षमाणा असुर्यमृतावानश्चयमाना ऋणानि ॥

sanskrit

The divine Ādityas are the upholders (of all things), moveable or immoveable; the protectors of the universe; the provident in acts; the collectors of rain; the possessors of veracity; the acquitters of our debts.

english translation

dhA॒raya॑nta Adi॒tyAso॒ jaga॒tsthA de॒vA vizva॑sya॒ bhuva॑nasya go॒pAH | dI॒rghAdhi॑yo॒ rakSa॑mANA asu॒rya॑mR॒tAvA॑na॒zcaya॑mAnA R॒NAni॑ || dhArayanta AdityAso jagatsthA devA vizvasya bhuvanasya gopAH | dIrghAdhiyo rakSamANA asuryamRtAvAnazcayamAnA RNAni ||

hk transliteration

वि॒द्यामा॑दित्या॒ अव॑सो वो अ॒स्य यद॑र्यमन्भ॒य आ चि॑न्मयो॒भु । यु॒ष्माकं॑ मित्रावरुणा॒ प्रणी॑तौ॒ परि॒ श्वभ्रे॑व दुरि॒तानि॑ वृज्याम् ॥ विद्यामादित्या अवसो वो अस्य यदर्यमन्भय आ चिन्मयोभु । युष्माकं मित्रावरुणा प्रणीतौ परि श्वभ्रेव दुरितानि वृज्याम् ॥

sanskrit

May I be conscious, Ādityas, of this your protection, the cause of happiness (and security) in danger; Aryaman, Mitra and Varuṇa, may I, through your guidance, escape the sins which are like pitfalls (in my path).

english translation

vi॒dyAmA॑dityA॒ ava॑so vo a॒sya yada॑ryamanbha॒ya A ci॑nmayo॒bhu | yu॒SmAkaM॑ mitrAvaruNA॒ praNI॑tau॒ pari॒ zvabhre॑va duri॒tAni॑ vRjyAm || vidyAmAdityA avaso vo asya yadaryamanbhaya A cinmayobhu | yuSmAkaM mitrAvaruNA praNItau pari zvabhreva duritAni vRjyAm ||

hk transliteration