Progress:60.6%

इ॒मा गिर॑ आदि॒त्येभ्यो॑ घृ॒तस्नू॑: स॒नाद्राज॑भ्यो जु॒ह्वा॑ जुहोमि । शृ॒णोतु॑ मि॒त्रो अ॑र्य॒मा भगो॑ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ अंश॑: ॥ इमा गिर आदित्येभ्यो घृतस्नूः सनाद्राजभ्यो जुह्वा जुहोमि । शृणोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः ॥

I present continually, with the ladle (of speech), these oblation-dropping hymns to the royal Ādityas; may Mitra, Aryaman, Bhaga, the multi-present Varuṇa, the powerful Aṃśa, hear us.

english translation

i॒mA gira॑ Adi॒tyebhyo॑ ghR॒tasnU॑: sa॒nAdrAja॑bhyo ju॒hvA॑ juhomi | zR॒Notu॑ mi॒tro a॑rya॒mA bhago॑ nastuvijA॒to varu॑No॒ dakSo॒ aMza॑: || imA gira Adityebhyo ghRtasnUH sanAdrAjabhyo juhvA juhomi | zRNotu mitro aryamA bhago nastuvijAto varuNo dakSo aMzaH ||

hk transliteration by Sanscript