Progress:61.1%

त आ॑दि॒त्यास॑ उ॒रवो॑ गभी॒रा अद॑ब्धासो॒ दिप्स॑न्तो भूर्य॒क्षाः । अ॒न्तः प॑श्यन्ति वृजि॒नोत सा॒धु सर्वं॒ राज॑भ्यः पर॒मा चि॒दन्ति॑ ॥ त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः । अन्तः पश्यन्ति वृजिनोत साधु सर्वं राजभ्यः परमा चिदन्ति ॥

Those Ādityas, mighty, profound, unsubdued, subduing, many-eyed, behold the innermost (thoughts of men), whether wicked or virtuous, whether far from or nigh to those royal (deities).

english translation

ta A॑di॒tyAsa॑ u॒ravo॑ gabhI॒rA ada॑bdhAso॒ dipsa॑nto bhUrya॒kSAH | a॒ntaH pa॑zyanti vRji॒nota sA॒dhu sarvaM॒ rAja॑bhyaH para॒mA ci॒danti॑ || ta AdityAsa uravo gabhIrA adabdhAso dipsanto bhUryakSAH | antaH pazyanti vRjinota sAdhu sarvaM rAjabhyaH paramA cidanti ||

hk transliteration by Sanscript