Rig Veda

Progress:6.5%

उ॒भया॑सो जातवेदः स्याम ते स्तो॒तारो॑ अग्ने सू॒रय॑श्च॒ शर्म॑णि । वस्वो॑ रा॒यः पु॑रुश्च॒न्द्रस्य॒ भूय॑सः प्र॒जाव॑तः स्वप॒त्यस्य॑ शग्धि नः ॥ उभयासो जातवेदः स्याम ते स्तोतारो अग्ने सूरयश्च शर्मणि । वस्वो रायः पुरुश्चन्द्रस्य भूयसः प्रजावतः स्वपत्यस्य शग्धि नः ॥

sanskrit

Agni, knowing all that is born, may we, both adorers and priests, be thine for the sake of felicity; and do you bestow upon us wealth of dwellings, of cattle, of much gold, of many dependents and virtuous offspring.

english translation

u॒bhayA॑so jAtavedaH syAma te sto॒tAro॑ agne sU॒raya॑zca॒ zarma॑Ni | vasvo॑ rA॒yaH pu॑ruzca॒ndrasya॒ bhUya॑saH pra॒jAva॑taH svapa॒tyasya॑ zagdhi naH || ubhayAso jAtavedaH syAma te stotAro agne sUrayazca zarmaNi | vasvo rAyaH puruzcandrasya bhUyasaH prajAvataH svapatyasya zagdhi naH ||

hk transliteration