Rig Veda

Progress:6.1%

व॒यम॑ग्ने॒ अर्व॑ता वा सु॒वीर्यं॒ ब्रह्म॑णा वा चितयेमा॒ जनाँ॒ अति॑ । अ॒स्माकं॑ द्यु॒म्नमधि॒ पञ्च॑ कृ॒ष्टिषू॒च्चा स्व१॒॑र्ण शु॑शुचीत दु॒ष्टर॑म् ॥ वयमग्ने अर्वता वा सुवीर्यं ब्रह्मणा वा चितयेमा जनाँ अति । अस्माकं द्युम्नमधि पञ्च कृष्टिषूच्चा स्वर्ण शुशुचीत दुष्टरम् ॥

sanskrit

May we manifest vigour among other men, Agni, through the steed and the food (which you have given); and may our unsurpassed wealth shine like the sun over (that of) the five classes of beings.

english translation

va॒yama॑gne॒ arva॑tA vA su॒vIryaM॒ brahma॑NA vA citayemA॒ janA~॒ ati॑ | a॒smAkaM॑ dyu॒mnamadhi॒ paJca॑ kR॒STiSU॒ccA sva1॒॑rNa zu॑zucIta du॒STara॑m || vayamagne arvatA vA suvIryaM brahmaNA vA citayemA janA~ ati | asmAkaM dyumnamadhi paJca kRSTiSUccA svarNa zuzucIta duSTaram ||

hk transliteration