Rig Veda

Progress:39.2%

पु॒रा स॑म्बा॒धाद॒भ्या व॑वृत्स्व नो धे॒नुर्न व॒त्सं यव॑सस्य पि॒प्युषी॑ । स॒कृत्सु ते॑ सुम॒तिभि॑: शतक्रतो॒ सं पत्नी॑भि॒र्न वृष॑णो नसीमहि ॥ पुरा सम्बाधादभ्या ववृत्स्व नो धेनुर्न वत्सं यवसस्य पिप्युषी । सकृत्सु ते सुमतिभिः शतक्रतो सं पत्नीभिर्न वृषणो नसीमहि ॥

sanskrit

Conduct us beforehand away from evil, as a cow grazing in a meadow leads her calf (out of peril); may we, Śatakratu, envelop you, if but once, with acceptable praises, as youthful husbands (are embraced) by their wives.

english translation

pu॒rA sa॑mbA॒dhAda॒bhyA va॑vRtsva no dhe॒nurna va॒tsaM yava॑sasya pi॒pyuSI॑ | sa॒kRtsu te॑ suma॒tibhi॑: zatakrato॒ saM patnI॑bhi॒rna vRSa॑No nasImahi || purA sambAdhAdabhyA vavRtsva no dhenurna vatsaM yavasasya pipyuSI | sakRtsu te sumatibhiH zatakrato saM patnIbhirna vRSaNo nasImahi ||

hk transliteration