Rig Veda

Progress:38.2%

विश्वे॒ ह्य॑स्मै यज॒ताय॑ धृ॒ष्णवे॒ क्रतुं॒ भर॑न्ति वृष॒भाय॒ सश्च॑ते । वृषा॑ यजस्व ह॒विषा॑ वि॒दुष्ट॑र॒: पिबे॑न्द्र॒ सोमं॑ वृष॒भेण॑ भा॒नुना॑ ॥ विश्वे ह्यस्मै यजताय धृष्णवे क्रतुं भरन्ति वृषभाय सश्चते । वृषा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमं वृषभेण भानुना ॥

sanskrit

All men offer worship to that adorable, powerful, and munificent (Indra), who is associated (with praise); therefore, (do you), who are liberal and most wise, worship him with oblations; and drink, Indra, the Soma, together with the Sun, the showerer (of benefits).

english translation

vizve॒ hya॑smai yaja॒tAya॑ dhR॒SNave॒ kratuM॒ bhara॑nti vRSa॒bhAya॒ sazca॑te | vRSA॑ yajasva ha॒viSA॑ vi॒duSTa॑ra॒: pibe॑ndra॒ somaM॑ vRSa॒bheNa॑ bhA॒nunA॑ || vizve hyasmai yajatAya dhRSNave kratuM bharanti vRSabhAya sazcate | vRSA yajasva haviSA viduSTaraH pibendra somaM vRSabheNa bhAnunA ||

hk transliteration