Rig Veda

Progress:38.0%

न क्षो॒णीभ्यां॑ परि॒भ्वे॑ त इन्द्रि॒यं न स॑मु॒द्रैः पर्व॑तैरिन्द्र ते॒ रथ॑: । न ते॒ वज्र॒मन्व॑श्नोति॒ कश्च॒न यदा॒शुभि॒: पत॑सि॒ योज॑ना पु॒रु ॥ न क्षोणीभ्यां परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैरिन्द्र ते रथः । न ते वज्रमन्वश्नोति कश्चन यदाशुभिः पतसि योजना पुरु ॥

sanskrit

Your might, Indra, is not to be overcome by (that of) heaven and earth; nor is your chariot (to be stopped) by oceans or by mountains; no one can escape from your thunderbolt, when you traverse many leagues with rapid (horses).

english translation

na kSo॒NIbhyAM॑ pari॒bhve॑ ta indri॒yaM na sa॑mu॒draiH parva॑tairindra te॒ ratha॑: | na te॒ vajra॒manva॑znoti॒ kazca॒na yadA॒zubhi॒: pata॑si॒ yoja॑nA pu॒ru || na kSoNIbhyAM paribhve ta indriyaM na samudraiH parvatairindra te rathaH | na te vajramanvaznoti kazcana yadAzubhiH patasi yojanA puru ||

hk transliteration