Rig Veda

Progress:37.8%

यस्मा॒दिन्द्रा॑द्बृह॒तः किं च॒नेमृ॒ते विश्वा॑न्यस्मि॒न्त्सम्भृ॒ताधि॑ वी॒र्या॑ । ज॒ठरे॒ सोमं॑ त॒न्वी॒३॒॑ सहो॒ महो॒ हस्ते॒ वज्रं॒ भर॑ति शी॒र्षणि॒ क्रतु॑म् ॥ यस्मादिन्द्राद्बृहतः किं चनेमृते विश्वान्यस्मिन्त्सम्भृताधि वीर्या । जठरे सोमं तन्वी सहो महो हस्ते वज्रं भरति शीर्षणि क्रतुम् ॥

sanskrit

For without that mighty Indra, this (world) were nothing; in him all powers whatever are aggregated; he receives the Soma into his stomach, and in his body (exhibits) strength and energy; he bears the thunderbolt in his hand, and wisdom in his head.

english translation

yasmA॒dindrA॑dbRha॒taH kiM ca॒nemR॒te vizvA॑nyasmi॒ntsambhR॒tAdhi॑ vI॒ryA॑ | ja॒Thare॒ somaM॑ ta॒nvI॒3॒॑ saho॒ maho॒ haste॒ vajraM॒ bhara॑ti zI॒rSaNi॒ kratu॑m || yasmAdindrAdbRhataH kiM canemRte vizvAnyasmintsambhRtAdhi vIryA | jaThare somaM tanvI saho maho haste vajraM bharati zIrSaNi kratum ||

hk transliteration