Rig Veda

Progress:20.3%

जिघ॑र्म्य॒ग्निं ह॒विषा॑ घृ॒तेन॑ प्रतिक्षि॒यन्तं॒ भुव॑नानि॒ विश्वा॑ । पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्नै॑ रभ॒सं दृशा॑नम् ॥ जिघर्म्यग्निं हविषा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा । पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठमन्नै रभसं दृशानम् ॥

sanskrit

I offer oblations with butter to Agni, who spreads through all regions, vast, expanding, with all-comprehending form, nourished (with sacrificial) food, powerful, conspicuous.

english translation

jigha॑rmya॒gniM ha॒viSA॑ ghR॒tena॑ pratikSi॒yantaM॒ bhuva॑nAni॒ vizvA॑ | pR॒thuM ti॑ra॒zcA vaya॑sA bR॒hantaM॒ vyaci॑STha॒mannai॑ rabha॒saM dRzA॑nam || jigharmyagniM haviSA ghRtena pratikSiyantaM bhuvanAni vizvA | pRthuM tirazcA vayasA bRhantaM vyaciSThamannai rabhasaM dRzAnam ||

hk transliteration