Rig Veda

Progress:93.7%

अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां॒ छुबु॑का॒दधि॑ । यक्ष्मं॑ शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्जि॒ह्वाया॒ वि वृ॑हामि ते ॥ अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि । यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥

sanskrit

I banish from your eyes, from your nose, from your ears, from your chin, from your head, from your brain, from your tongue.

english translation

a॒kSIbhyAM॑ te॒ nAsi॑kAbhyAM॒ karNA॑bhyAM॒ chubu॑kA॒dadhi॑ | yakSmaM॑ zIrSa॒NyaM॑ ma॒stiSkA॑jji॒hvAyA॒ vi vR॑hAmi te || akSIbhyAM te nAsikAbhyAM karNAbhyAM chubukAdadhi | yakSmaM zIrSaNyaM mastiSkAjjihvAyA vi vRhAmi te ||

hk transliteration

ग्री॒वाभ्य॑स्त उ॒ष्णिहा॑भ्य॒: कीक॑साभ्यो अनू॒क्या॑त् । यक्ष्मं॑ दोष॒ण्य१॒॑मंसा॑भ्यां बा॒हुभ्यां॒ वि वृ॑हामि ते ॥ ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् । यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥

sanskrit

I banish disease from your neck, from your sinews, from your bones, from your joints, from your upperarms, from your shoulders, and from your fore-arms.

english translation

grI॒vAbhya॑sta u॒SNihA॑bhya॒: kIka॑sAbhyo anU॒kyA॑t | yakSmaM॑ doSa॒Nya1॒॑maMsA॑bhyAM bA॒hubhyAM॒ vi vR॑hAmi te || grIvAbhyasta uSNihAbhyaH kIkasAbhyo anUkyAt | yakSmaM doSaNyamaMsAbhyAM bAhubhyAM vi vRhAmi te ||

hk transliteration

आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोर्हृद॑या॒दधि॑ । यक्ष्मं॒ मत॑स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ वि वृ॑हामि ते ॥ आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्हृदयादधि । यक्ष्मं मतस्नाभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते ॥

sanskrit

I banish disease from your entrails, from your anus, from your abdomen, and from your heart, fromyour kidneys, from your liver, from your (other) viscera.

english translation

A॒ntrebhya॑ste॒ gudA॑bhyo vani॒SThorhRda॑yA॒dadhi॑ | yakSmaM॒ mata॑snAbhyAM ya॒knaH plA॒zibhyo॒ vi vR॑hAmi te || Antrebhyaste gudAbhyo vaniSThorhRdayAdadhi | yakSmaM matasnAbhyAM yaknaH plAzibhyo vi vRhAmi te ||

hk transliteration

ऊ॒रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्याम् । यक्ष्मं॒ श्रोणि॑भ्यां॒ भास॑दा॒द्भंस॑सो॒ वि वृ॑हामि ते ॥ ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् । यक्ष्मं श्रोणिभ्यां भासदाद्भंससो वि वृहामि ते ॥

sanskrit

I banish disease from your thighs, from your knees, from your heels, from your toes, from your loins,from your buttocks, from your private parts.

english translation

U॒rubhyAM॑ te aSThI॒vadbhyAM॒ pArSNi॑bhyAM॒ prapa॑dAbhyAm | yakSmaM॒ zroNi॑bhyAM॒ bhAsa॑dA॒dbhaMsa॑so॒ vi vR॑hAmi te || UrubhyAM te aSThIvadbhyAM pArSNibhyAM prapadAbhyAm | yakSmaM zroNibhyAM bhAsadAdbhaMsaso vi vRhAmi te ||

hk transliteration

मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्य॑: । यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥ मेहनाद्वनंकरणाल्लोमभ्यस्ते नखेभ्यः । यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥

sanskrit

I banish disease from your urethra, from your bladder, from your hair, from your nails, from your wholeperson.

english translation

meha॑nAdvanaM॒kara॑NA॒lloma॑bhyaste na॒khebhya॑: | yakSmaM॒ sarva॑smAdA॒tmana॒stami॒daM vi vR॑hAmi te || mehanAdvanaMkaraNAllomabhyaste nakhebhyaH | yakSmaM sarvasmAdAtmanastamidaM vi vRhAmi te ||

hk transliteration