Rig Veda

Progress:82.5%

को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑च॒त्कुत॒ आजा॑ता॒ कुत॑ इ॒यं विसृ॑ष्टिः । अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑ने॒नाथा॒ को वे॑द॒ यत॑ आब॒भूव॑ ॥ को अद्धा वेद क इह प्र वोचत्कुत आजाता कुत इयं विसृष्टिः । अर्वाग्देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥

sanskrit

Who really knows? Who in this world may declare it! whence was this creation, whence was itengendered? The gods (were) subsequent to the (world's) creation; so who knows whence it arose?

english translation

ko a॒ddhA ve॑da॒ ka i॒ha pra vo॑ca॒tkuta॒ AjA॑tA॒ kuta॑ i॒yaM visR॑STiH | a॒rvAgde॒vA a॒sya vi॒sarja॑ne॒nAthA॒ ko ve॑da॒ yata॑ Aba॒bhUva॑ || ko addhA veda ka iha pra vocatkuta AjAtA kuta iyaM visRSTiH | arvAgdevA asya visarjanenAthA ko veda yata AbabhUva ||

hk transliteration

इ॒यं विसृ॑ष्टि॒र्यत॑ आब॒भूव॒ यदि॑ वा द॒धे यदि॑ वा॒ न । यो अ॒स्याध्य॑क्षः पर॒मे व्यो॑म॒न्त्सो अ॒ङ्ग वे॑द॒ यदि॑ वा॒ न वेद॑ ॥ इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न । यो अस्याध्यक्षः परमे व्योमन्त्सो अङ्ग वेद यदि वा न वेद ॥

sanskrit

He from whom this creation arose, he may uphold it, or he may not (no one else can); he who is itssuperintendent in the highest heaven, he assuredly knows, or if he knows not (no one else does).

english translation

i॒yaM visR॑STi॒ryata॑ Aba॒bhUva॒ yadi॑ vA da॒dhe yadi॑ vA॒ na | yo a॒syAdhya॑kSaH para॒me vyo॑ma॒ntso a॒Gga ve॑da॒ yadi॑ vA॒ na veda॑ || iyaM visRSTiryata AbabhUva yadi vA dadhe yadi vA na | yo asyAdhyakSaH parame vyomantso aGga veda yadi vA na veda ||

hk transliteration