Rig Veda

Progress:50.2%

अषा॑ळ्हं यु॒त्सु पृत॑नासु॒ पप्रिं॑ स्व॒र्षाम॒प्सां वृ॒जन॑स्य गो॒पाम् । भ॒रे॒षु॒जां सु॑क्षि॒तिं सु॒श्रव॑सं॒ जय॑न्तं॒ त्वामनु॑ मदेम सोम ॥ अषाळ्हं युत्सु पृतनासु पप्रिं स्वर्षामप्सां वृजनस्य गोपाम् । भरेषुजां सुक्षितिं सुश्रवसं जयन्तं त्वामनु मदेम सोम ॥

sanskrit

We rejoice, Soma, contemplating you, invincible in battle, triumphant amongst hosts, the granter of heaven, the giver of rain, the preserver of strength, born amidst sacrifices, occupying a brilliant dwelling, renowned and victorious.

english translation

aSA॑LhaM yu॒tsu pRta॑nAsu॒ papriM॑ sva॒rSAma॒psAM vR॒jana॑sya go॒pAm | bha॒re॒Su॒jAM su॑kSi॒tiM su॒zrava॑saM॒ jaya॑ntaM॒ tvAmanu॑ madema soma || aSALhaM yutsu pRtanAsu papriM svarSAmapsAM vRjanasya gopAm | bhareSujAM sukSitiM suzravasaM jayantaM tvAmanu madema soma ||

hk transliteration

त्वमि॒मा ओष॑धीः सोम॒ विश्वा॒स्त्वम॒पो अ॑जनय॒स्त्वं गाः । त्वमा त॑तन्थो॒र्व१॒॑न्तरि॑क्षं॒ त्वं ज्योति॑षा॒ वि तमो॑ ववर्थ ॥ त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः । त्वमा ततन्थोर्वन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥

sanskrit

You, Soma, have genitive rated all these herbs, the water and the kine; you have spread out the spacious firmament; you have scattered darkness with light.

english translation

tvami॒mA oSa॑dhIH soma॒ vizvA॒stvama॒po a॑janaya॒stvaM gAH | tvamA ta॑tantho॒rva1॒॑ntari॑kSaM॒ tvaM jyoti॑SA॒ vi tamo॑ vavartha || tvamimA oSadhIH soma vizvAstvamapo ajanayastvaM gAH | tvamA tatanthorvantarikSaM tvaM jyotiSA vi tamo vavartha ||

hk transliteration

दे॒वेन॑ नो॒ मन॑सा देव सोम रा॒यो भा॒गं स॑हसावन्न॒भि यु॑ध्य । मा त्वा त॑न॒दीशि॑षे वी॒र्य॑स्यो॒भये॑भ्य॒: प्र चि॑कित्सा॒ गवि॑ष्टौ ॥ देवेन नो मनसा देव सोम रायो भागं सहसावन्नभि युध्य । मा त्वा तनदीशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ ॥

sanskrit

Divine and potent Soma, bestow upon us, with your brilliant mind, a portion of wealth; may no (adversary) annoy you; you are supreme over the valour of (any) two (mutual) opponents; defend us (from our enemies) in battle.

english translation

de॒vena॑ no॒ mana॑sA deva soma rA॒yo bhA॒gaM sa॑hasAvanna॒bhi yu॑dhya | mA tvA ta॑na॒dIzi॑Se vI॒rya॑syo॒bhaye॑bhya॒: pra ci॑kitsA॒ gavi॑STau || devena no manasA deva soma rAyo bhAgaM sahasAvannabhi yudhya | mA tvA tanadIziSe vIryasyobhayebhyaH pra cikitsA gaviSTau ||

hk transliteration