Rig Veda

Progress:47.1%

जि॒ह्मं नु॑नुद्रेऽव॒तं तया॑ दि॒शासि॑ञ्च॒न्नुत्सं॒ गोत॑माय तृ॒ष्णजे॑ । आ ग॑च्छन्ती॒मव॑सा चि॒त्रभा॑नव॒: कामं॒ विप्र॑स्य तर्पयन्त॒ धाम॑भिः ॥ जिह्मं नुनुद्रेऽवतं तया दिशासिञ्चन्नुत्सं गोतमाय तृष्णजे । आ गच्छन्तीमवसा चित्रभानवः कामं विप्रस्य तर्पयन्त धामभिः ॥

sanskrit

They brought the crooked well to the plural ce (where the Muni was), and sprinkled the water upon the thirsty Gotama; the variously-radiant (Maruts) come to his succour, gratifyinng the desire of the sage with life-sustaining (waters).

english translation

ji॒hmaM nu॑nudre'va॒taM tayA॑ di॒zAsi॑Jca॒nnutsaM॒ gota॑mAya tR॒SNaje॑ | A ga॑cchantI॒mava॑sA ci॒trabhA॑nava॒: kAmaM॒ vipra॑sya tarpayanta॒ dhAma॑bhiH || jihmaM nunudre'vataM tayA dizAsiJcannutsaM gotamAya tRSNaje | A gacchantImavasA citrabhAnavaH kAmaM viprasya tarpayanta dhAmabhiH ||

hk transliteration