Rig Veda

Progress:21.1%

जना॑सो अ॒ग्निं द॑धिरे सहो॒वृधं॑ ह॒विष्म॑न्तो विधेम ते । स त्वं नो॑ अ॒द्य सु॒मना॑ इ॒हावि॒ता भवा॒ वाजे॑षु सन्त्य ॥ जनासो अग्निं दधिरे सहोवृधं हविष्मन्तो विधेम ते । स त्वं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य ॥

sanskrit

Men have recourse to Agni, the augmenter of vigour; offering oblations, we worship you; do you liberal giver of food, be well disposed to us here this day, and be our protector.

english translation

janA॑so a॒gniM da॑dhire saho॒vRdhaM॑ ha॒viSma॑nto vidhema te | sa tvaM no॑ a॒dya su॒manA॑ i॒hAvi॒tA bhavA॒ vAje॑Su santya || janAso agniM dadhire sahovRdhaM haviSmanto vidhema te | sa tvaM no adya sumanA ihAvitA bhavA vAjeSu santya ||

hk transliteration