Rig Veda

Progress:17.5%

त्वम॑ग्ने प्रथ॒मो अङ्गि॑रस्तमः क॒विर्दे॒वानां॒ परि॑ भूषसि व्र॒तम् । वि॒भुर्विश्व॑स्मै॒ भुव॑नाय॒ मेधि॑रो द्विमा॒ता श॒युः क॑ति॒धा चि॑दा॒यवे॑ ॥ त्वमग्ने प्रथमो अङ्गिरस्तमः कविर्देवानां परि भूषसि व्रतम् । विभुर्विश्वस्मै भुवनाय मेधिरो द्विमाता शयुः कतिधा चिदायवे ॥

sanskrit

You, Agni, the first and chief Aṅgiras, grace the worship of the gods; sapient, maniforld, for the benefit of all the world, intelligent, the off-spring of two mothers, and reposing in various ways for the use of man.

english translation

tvama॑gne pratha॒mo aGgi॑rastamaH ka॒virde॒vAnAM॒ pari॑ bhUSasi vra॒tam | vi॒bhurvizva॑smai॒ bhuva॑nAya॒ medhi॑ro dvimA॒tA za॒yuH ka॑ti॒dhA ci॑dA॒yave॑ || tvamagne prathamo aGgirastamaH kavirdevAnAM pari bhUSasi vratam | vibhurvizvasmai bhuvanAya medhiro dvimAtA zayuH katidhA cidAyave ||

hk transliteration