Rig Veda

Progress:1.1%

इन्द्रा या॑हि धि॒येषि॒तो विप्र॑जूतः सु॒ताव॑तः । उप॒ ब्रह्मा॑णि वा॒घत॑: ॥ इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः । उप ब्रह्माणि वाघतः ॥

sanskrit

Indra, apprehended by the understanding and appreciated by the wise, approach and accept the prayers of the priest as he offers the libation.

english translation

indrA yA॑hi dhi॒yeSi॒to vipra॑jUtaH su॒tAva॑taH | upa॒ brahmA॑Ni vA॒ghata॑: || indrA yAhi dhiyeSito viprajUtaH sutAvataH | upa brahmANi vAghataH ||

hk transliteration