Rig Veda

Progress:0.9%

अश्वि॑ना॒ यज्व॑री॒रिषो॒ द्रव॑त्पाणी॒ शुभ॑स्पती । पुरु॑भुजा चन॒स्यत॑म् ॥ अश्विना यज्वरीरिषो द्रवत्पाणी शुभस्पती । पुरुभुजा चनस्यतम् ॥

sanskrit

Aśvins, cherishers of pious acts, long-armed, accept with outstretched hands the sacrificial viands.

english translation

azvi॑nA॒ yajva॑rI॒riSo॒ drava॑tpANI॒ zubha॑spatI | puru॑bhujA cana॒syata॑m || azvinA yajvarIriSo dravatpANI zubhaspatI | purubhujA canasyatam ||

hk transliteration