Rig Veda

Progress:16.3%

पता॑ति कुण्डृ॒णाच्या॑ दू॒रं वातो॒ वना॒दधि॑ । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥ पताति कुण्डृणाच्या दूरं वातो वनादधि । आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥

sanskrit

Let us (adverse) breeze, with crooked course, alight afar off on the forest; Indra, of boundless wealth, enrich us with thousands of excellent cows and horses.

english translation

patA॑ti kuNDR॒NAcyA॑ dU॒raM vAto॒ vanA॒dadhi॑ | A tU na॑ indra zaMsaya॒ goSvazve॑Su zu॒bhriSu॑ sa॒hasre॑Su tuvImagha || patAti kuNDRNAcyA dUraM vAto vanAdadhi | A tU na indra zaMsaya goSvazveSu zubhriSu sahasreSu tuvImagha ||

hk transliteration