Rig Veda

Progress:16.1%

यच्चि॒द्धि स॑त्य सोमपा अनाश॒स्ता इ॑व॒ स्मसि॑ । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥ यच्चिद्धि सत्य सोमपा अनाशस्ता इव स्मसि । आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥

sanskrit

Veracious drinker of the Soma juice, although we be unworthy, do your, Indra, of boundless wealth enrich us with thousands of excellent cows and horses.

english translation

yacci॒ddhi sa॑tya somapA anAza॒stA i॑va॒ smasi॑ | A tU na॑ indra zaMsaya॒ goSvazve॑Su zu॒bhriSu॑ sa॒hasre॑Su tuvImagha || yacciddhi satya somapA anAzastA iva smasi | A tU na indra zaMsaya goSvazveSu zubhriSu sahasreSu tuvImagha ||

hk transliteration

शिप्रि॑न्वाजानां पते॒ शची॑व॒स्तव॑ दं॒सना॑ । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥ शिप्रिन्वाजानां पते शचीवस्तव दंसना । आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥

sanskrit

Your benevolence, handsome and mighty lord of food, endures for ever; therefore, Indra, of boundless wealth, enrich us with thousands of excellent cows and horses.

english translation

zipri॑nvAjAnAM pate॒ zacI॑va॒stava॑ daM॒sanA॑ | A tU na॑ indra zaMsaya॒ goSvazve॑Su zu॒bhriSu॑ sa॒hasre॑Su tuvImagha || ziprinvAjAnAM pate zacIvastava daMsanA | A tU na indra zaMsaya goSvazveSu zubhriSu sahasreSu tuvImagha ||

hk transliteration

नि ष्वा॑पया मिथू॒दृशा॑ स॒स्तामबु॑ध्यमाने । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥ नि ष्वापया मिथूदृशा सस्तामबुध्यमाने । आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥

sanskrit

Cast asleep (the two feminine le messengers of Yama); looking at each other, let them sleep, never waking; Indra, of boundless wealth, enrich us with thousands of excellent cows and horses.

english translation

ni SvA॑payA mithU॒dRzA॑ sa॒stAmabu॑dhyamAne | A tU na॑ indra zaMsaya॒ goSvazve॑Su zu॒bhriSu॑ sa॒hasre॑Su tuvImagha || ni SvApayA mithUdRzA sastAmabudhyamAne | A tU na indra zaMsaya goSvazveSu zubhriSu sahasreSu tuvImagha ||

hk transliteration

स॒सन्तु॒ त्या अरा॑तयो॒ बोध॑न्तु शूर रा॒तय॑: । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥ ससन्तु त्या अरातयो बोधन्तु शूर रातयः । आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥

sanskrit

May those who are our enemies, slumber, and those, O hero, who are our friends, be awake; Indra, of boundless wealth, enrich us with thousands of excellent cows and horses.

english translation

sa॒santu॒ tyA arA॑tayo॒ bodha॑ntu zUra rA॒taya॑: | A tU na॑ indra zaMsaya॒ goSvazve॑Su zu॒bhriSu॑ sa॒hasre॑Su tuvImagha || sasantu tyA arAtayo bodhantu zUra rAtayaH | A tU na indra zaMsaya goSvazveSu zubhriSu sahasreSu tuvImagha ||

hk transliteration

समि॑न्द्र गर्द॒भं मृ॑ण नु॒वन्तं॑ पा॒पया॑मु॒या । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥ समिन्द्र गर्दभं मृण नुवन्तं पापयामुया । आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥

sanskrit

Indra, destroy this ass, (our adversary), praising you with such discordant speech; and do your, Indra, of boundless wealth, enrich us with thousands of excellent cows and horses.

english translation

sami॑ndra garda॒bhaM mR॑Na nu॒vantaM॑ pA॒payA॑mu॒yA | A tU na॑ indra zaMsaya॒ goSvazve॑Su zu॒bhriSu॑ sa॒hasre॑Su tuvImagha || samindra gardabhaM mRNa nuvantaM pApayAmuyA | A tU na indra zaMsaya goSvazveSu zubhriSu sahasreSu tuvImagha ||

hk transliteration