Rig Veda

Progress:0.7%

वाय॒विन्द्र॑श्च चेतथः सु॒तानां॑ वाजिनीवसू । तावा या॑त॒मुप॑ द्र॒वत् ॥ वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू । तावा यातमुप द्रवत् ॥

sanskrit

Indra and Vāyu, abiding in the sacrificial rite, you are aware of these libations; come both (then) quickly hither.

english translation

vAya॒vindra॑zca cetathaH su॒tAnAM॑ vAjinIvasU | tAvA yA॑ta॒mupa॑ dra॒vat || vAyavindrazca cetathaH sutAnAM vAjinIvasU | tAvA yAtamupa dravat ||

hk transliteration