Rig Veda

Progress:98.5%

अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य१॒॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ॥ अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥

sanskrit

Agni, knowing all kinds of knowledge, lead us by good ways to wealth; remove from from us the sun that would force us astray, that we may offer to you most ample adoration.

english translation

agne॒ naya॑ su॒pathA॑ rA॒ye a॒smAnvizvA॑ni deva va॒yunA॑ni vi॒dvAn | yu॒yo॒dhya1॒॑smajju॑hurA॒Nameno॒ bhUyi॑SThAM te॒ nama॑uktiM vidhema || agne naya supathA rAye asmAnvizvAni deva vayunAni vidvAn | yuyodhyasmajjuhurANameno bhUyiSThAM te namauktiM vidhema ||

hk transliteration

अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान्त्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शं योः ॥ अग्ने त्वं पारया नव्यो अस्मान्त्स्वस्तिभिरति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ॥

sanskrit

Adorable Agni, convey us by the sacred sets (of worship), beyond all evil ways; may our city be spacious; our land be extensive; be the bestower of happiness upon our offspring, upon our sons.

english translation

agne॒ tvaM pA॑rayA॒ navyo॑ a॒smAntsva॒stibhi॒rati॑ du॒rgANi॒ vizvA॑ | pUzca॑ pR॒thvI ba॑hu॒lA na॑ u॒rvI bhavA॑ to॒kAya॒ tana॑yAya॒ zaM yoH || agne tvaM pArayA navyo asmAntsvastibhirati durgANi vizvA | pUzca pRthvI bahulA na urvI bhavA tokAya tanayAya zaM yoH ||

hk transliteration

अग्ने॒ त्वम॒स्मद्यु॑यो॒ध्यमी॑वा॒ अन॑ग्नित्रा अ॒भ्यम॑न्त कृ॒ष्टीः । पुन॑र॒स्मभ्यं॑ सुवि॒ताय॑ देव॒ क्षां विश्वे॑भिर॒मृते॑भिर्यजत्र ॥ अग्ने त्वमस्मद्युयोध्यमीवा अनग्नित्रा अभ्यमन्त कृष्टीः । पुनरस्मभ्यं सुविताय देव क्षां विश्वेभिरमृतेभिर्यजत्र

sanskrit

Agni, do you remove from us disease, and those men who, unprotected by Agni, are adverse to us; and, adorable divinity (visit) the earth, with all the immortals, for our welfare.

english translation

agne॒ tvama॒smadyu॑yo॒dhyamI॑vA॒ ana॑gnitrA a॒bhyama॑nta kR॒STIH | puna॑ra॒smabhyaM॑ suvi॒tAya॑ deva॒ kSAM vizve॑bhira॒mRte॑bhiryajatra || agne tvamasmadyuyodhyamIvA anagnitrA abhyamanta kRSTIH | punarasmabhyaM suvitAya deva kSAM vizvebhiramRtebhiryajatra

hk transliteration

पा॒हि नो॑ अग्ने पा॒युभि॒रज॑स्रैरु॒त प्रि॒ये सद॑न॒ आ शु॑शु॒क्वान् । मा ते॑ भ॒यं ज॑रि॒तारं॑ यविष्ठ नू॒नं वि॑द॒न्माप॒रं स॑हस्वः ॥ पाहि नो अग्ने पायुभिरजस्रैरुत प्रिये सदन आ शुशुक्वान् । मा ते भयं जरितारं यविष्ठ नूनं विदन्मापरं सहस्वः ॥

sanskrit

Cherish us, Agni, with incessant bounties; shine always in your favourite abode; let no danger, youngest (of the gods), assails your worshipper today; nor, mighty one, let t assail him any other season.

english translation

pA॒hi no॑ agne pA॒yubhi॒raja॑srairu॒ta pri॒ye sada॑na॒ A zu॑zu॒kvAn | mA te॑ bha॒yaM ja॑ri॒tAraM॑ yaviSTha nU॒naM vi॑da॒nmApa॒raM sa॑hasvaH || pAhi no agne pAyubhirajasrairuta priye sadana A zuzukvAn | mA te bhayaM jaritAraM yaviSTha nUnaM vidanmAparaM sahasvaH ||

hk transliteration

मा नो॑ अ॒ग्नेऽव॑ सृजो अ॒घाया॑वि॒ष्यवे॑ रि॒पवे॑ दु॒च्छुना॑यै । मा द॒त्वते॒ दश॑ते॒ मादते॑ नो॒ मा रीष॑ते सहसाव॒न्परा॑ दाः ॥ मा नो अग्नेऽव सृजो अघायाविष्यवे रिपवे दुच्छुनायै । मा दत्वते दशते मादते नो मा रीषते सहसावन्परा दाः ॥

sanskrit

Abandon us not, Agni, to a wicked, voracious, malevolent foe; (abandon us) not to one who has fangs, and who bites; nor to one without teeth; nor to the malignant; nor give us up, powerful Agni, to disgrace.

english translation

mA no॑ a॒gne'va॑ sRjo a॒ghAyA॑vi॒Syave॑ ri॒pave॑ du॒cchunA॑yai | mA da॒tvate॒ daza॑te॒ mAdate॑ no॒ mA rISa॑te sahasAva॒nparA॑ dAH || mA no agne'va sRjo aghAyAviSyave ripave ducchunAyai | mA datvate dazate mAdate no mA rISate sahasAvanparA dAH ||

hk transliteration