Rig Veda

Progress:93.6%

आ ति॑ष्ठ॒ रथं॒ वृष॑णं॒ वृषा॑ ते सु॒तः सोम॒: परि॑षिक्ता॒ मधू॑नि । यु॒क्त्वा वृष॑भ्यां वृषभ क्षिती॒नां हरि॑भ्यां याहि प्र॒वतोप॑ म॒द्रिक् ॥ आ तिष्ठ रथं वृषणं वृषा ते सुतः सोमः परिषिक्ता मधूनि । युक्त्वा वृषभ्यां वृषभ क्षितीनां हरिभ्यां याहि प्रवतोप मद्रिक् ॥

sanskrit

Ascend your bounty-shedding car, for you the Soma, the showerer of benefits, is effused, the sweet libations are prepared. Bounty-shedding Indra, having harnessed them, come with your vigorous steeds for (the good of) mankind; come with your rapid (car) to my presence.

english translation

A ti॑STha॒ rathaM॒ vRSa॑NaM॒ vRSA॑ te su॒taH soma॒: pari॑SiktA॒ madhU॑ni | yu॒ktvA vRSa॑bhyAM vRSabha kSitI॒nAM hari॑bhyAM yAhi pra॒vatopa॑ ma॒drik || A tiSTha rathaM vRSaNaM vRSA te sutaH somaH pariSiktA madhUni | yuktvA vRSabhyAM vRSabha kSitInAM haribhyAM yAhi pravatopa madrik ||

hk transliteration