Rig Veda

Progress:92.6%

वह॒ कुत्स॑मिन्द्र॒ यस्मि॑ञ्चा॒कन्त्स्यू॑म॒न्यू ऋ॒ज्रा वात॒स्याश्वा॑ । प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॒ऽभि स्पृधो॑ यासिष॒द्वज्र॑बाहुः ॥ वह कुत्समिन्द्र यस्मिञ्चाकन्त्स्यूमन्यू ऋज्रा वातस्याश्वा । प्र सूरश्चक्रं वृहतादभीकेऽभि स्पृधो यासिषद्वज्रबाहुः ॥

sanskrit

Bear, Indra, with your obedient horses, as swift as the wind, (the sage) Kutsa, to that ceremony (to which) you desire (to convey him); let the sun bring near the wheel of his chariot, and let the thunder-armed advance against his opponents.

english translation

vaha॒ kutsa॑mindra॒ yasmi॑JcA॒kantsyU॑ma॒nyU R॒jrA vAta॒syAzvA॑ | pra sUra॑zca॒kraM vR॑hatAda॒bhIke॒'bhi spRdho॑ yAsiSa॒dvajra॑bAhuH || vaha kutsamindra yasmiJcAkantsyUmanyU RjrA vAtasyAzvA | pra sUrazcakraM vRhatAdabhIke'bhi spRdho yAsiSadvajrabAhuH ||

hk transliteration