Rig Veda

Progress:92.1%

ए॒वा हि ते॒ शं सव॑ना समु॒द्र आपो॒ यत्त॑ आ॒सु मद॑न्ति दे॒वीः । विश्वा॑ ते॒ अनु॒ जोष्या॑ भू॒द्गौः सू॒रीँश्चि॒द्यदि॑ धि॒षा वेषि॒ जना॑न् ॥ एवा हि ते शं सवना समुद्र आपो यत्त आसु मदन्ति देवीः । विश्वा ते अनु जोष्या भूद्गौः सूरीँश्चिद्यदि धिषा वेषि जनान् ॥

sanskrit

The libations (offered) to you are, verily, the cause of happiness, since the divine waters (effused) in the firmament for the benefit of mankind afford you satisfaction. All praise, Indra, is acceptable to you, and you reward with understanding those who praise you.

english translation

e॒vA hi te॒ zaM sava॑nA samu॒dra Apo॒ yatta॑ A॒su mada॑nti de॒vIH | vizvA॑ te॒ anu॒ joSyA॑ bhU॒dgauH sU॒rI~zci॒dyadi॑ dhi॒SA veSi॒ janA॑n || evA hi te zaM savanA samudra Apo yatta Asu madanti devIH | vizvA te anu joSyA bhUdgauH sUrI~zcidyadi dhiSA veSi janAn ||

hk transliteration