Rig Veda

Progress:91.8%

गाय॒त्साम॑ नभ॒न्यं१॒॑ यथा॒ वेरर्चा॑म॒ तद्वा॑वृधा॒नं स्व॑र्वत् । गावो॑ धे॒नवो॑ ब॒र्हिष्यद॑ब्धा॒ आ यत्स॒द्मानं॑ दि॒व्यं विवा॑सान् ॥ गायत्साम नभन्यं यथा वेरर्चाम तद्वावृधानं स्वर्वत् । गावो धेनवो बर्हिष्यदब्धा आ यत्सद्मानं दिव्यं विवासान् ॥

sanskrit

The priests chant the heaven-ascending sāma, as you know (it), for such (praise) do we venerate as the cause of increase and conferrer of heaven, whence the kine, unimpeded, do honour to the divine (Indra), who is seated on the sacred grass.

english translation

gAya॒tsAma॑ nabha॒nyaM1॒॑ yathA॒ verarcA॑ma॒ tadvA॑vRdhA॒naM sva॑rvat | gAvo॑ dhe॒navo॑ ba॒rhiSyada॑bdhA॒ A yatsa॒dmAnaM॑ di॒vyaM vivA॑sAn || gAyatsAma nabhanyaM yathA verarcAma tadvAvRdhAnaM svarvat | gAvo dhenavo barhiSyadabdhA A yatsadmAnaM divyaM vivAsAn ||

hk transliteration