Rig Veda

Progress:91.3%

प्रति॑ व ए॒ना नम॑सा॒हमे॑मि सू॒क्तेन॑ भिक्षे सुम॒तिं तु॒राणा॑म् । र॒रा॒णता॑ मरुतो वे॒द्याभि॒र्नि हेळो॑ ध॒त्त वि मु॑चध्व॒मश्वा॑न् ॥ प्रति व एना नमसाहमेमि सूक्तेन भिक्षे सुमतिं तुराणाम् । रराणता मरुतो वेद्याभिर्नि हेळो धत्त वि मुचध्वमश्वान् ॥

sanskrit

I approach you, Maruts, with this reverential homage, and with a hymn implore your favour against eager (foes); with minds pacified by our praises, suppress your anger, and let loose your horses.

english translation

prati॑ va e॒nA nama॑sA॒hame॑mi sU॒ktena॑ bhikSe suma॒tiM tu॒rANA॑m | ra॒rA॒NatA॑ maruto ve॒dyAbhi॒rni heLo॑ dha॒tta vi mu॑cadhva॒mazvA॑n || prati va enA namasAhamemi sUktena bhikSe sumatiM turANAm | rarANatA maruto vedyAbhirni heLo dhatta vi mucadhvamazvAn ||

hk transliteration

ए॒ष व॒: स्तोमो॑ मरुतो॒ नम॑स्वान्हृ॒दा त॒ष्टो मन॑सा धायि देवाः । उपे॒मा या॑त॒ मन॑सा जुषा॒णा यू॒यं हि ष्ठा नम॑स॒ इद्वृ॒धास॑: ॥ एष वः स्तोमो मरुतो नमस्वान्हृदा तष्टो मनसा धायि देवाः । उपेमा यात मनसा जुषाणा यूयं हि ष्ठा नमस इद्वृधासः ॥

sanskrit

This praise, accompanied by offerings, Maruts, is for you, offered from the heart; accept it, divinities, with favour, and come with willing minds (to receive) these (laudations), for you are the augmenters of sacrificial food.

english translation

e॒Sa va॒: stomo॑ maruto॒ nama॑svAnhR॒dA ta॒STo mana॑sA dhAyi devAH | upe॒mA yA॑ta॒ mana॑sA juSA॒NA yU॒yaM hi SThA nama॑sa॒ idvR॒dhAsa॑: || eSa vaH stomo maruto namasvAnhRdA taSTo manasA dhAyi devAH | upemA yAta manasA juSANA yUyaM hi SThA namasa idvRdhAsaH ||

hk transliteration

स्तु॒तासो॑ नो म॒रुतो॑ मृळयन्तू॒त स्तु॒तो म॒घवा॒ शम्भ॑विष्ठः । ऊ॒र्ध्वा न॑: सन्तु को॒म्या वना॒न्यहा॑नि॒ विश्वा॑ मरुतो जिगी॒षा ॥ स्तुतासो नो मरुतो मृळयन्तूत स्तुतो मघवा शम्भविष्ठः । ऊर्ध्वा नः सन्तु कोम्या वनान्यहानि विश्वा मरुतो जिगीषा ॥

sanskrit

May the Maruts, now hymned, bestow happiness upon us; may Maghavan, now glorified, be propitious to us; Maruts, may all the ensuing days that may be expected by us prove gratifying and full of enjoyment.

english translation

stu॒tAso॑ no ma॒ruto॑ mRLayantU॒ta stu॒to ma॒ghavA॒ zambha॑viSThaH | U॒rdhvA na॑: santu ko॒myA vanA॒nyahA॑ni॒ vizvA॑ maruto jigI॒SA || stutAso no maruto mRLayantUta stuto maghavA zambhaviSThaH | UrdhvA naH santu komyA vanAnyahAni vizvA maruto jigISA ||

hk transliteration

अ॒स्माद॒हं त॑वि॒षादीष॑माण॒ इन्द्रा॑द्भि॒या म॑रुतो॒ रेज॑मानः । यु॒ष्मभ्यं॑ ह॒व्या निशि॑तान्यास॒न्तान्या॒रे च॑कृमा मृ॒ळता॑ नः ॥ अस्मादहं तविषादीषमाण इन्द्राद्भिया मरुतो रेजमानः । युष्मभ्यं हव्या निशितान्यासन्तान्यारे चकृमा मृळता नः ॥

sanskrit

Maruts, through fear of that violent Indra, I fly, trembling, (from his presence); the oblations that had been prepared for you have been put away; nevertheless, have patience with us.

english translation

a॒smAda॒haM ta॑vi॒SAdISa॑mANa॒ indrA॑dbhi॒yA ma॑ruto॒ reja॑mAnaH | yu॒SmabhyaM॑ ha॒vyA nizi॑tAnyAsa॒ntAnyA॒re ca॑kRmA mR॒LatA॑ naH || asmAdahaM taviSAdISamANa indrAdbhiyA maruto rejamAnaH | yuSmabhyaM havyA nizitAnyAsantAnyAre cakRmA mRLatA naH ||

hk transliteration

येन॒ माना॑सश्चि॒तय॑न्त उ॒स्रा व्यु॑ष्टिषु॒ शव॑सा॒ शश्व॑तीनाम् । स नो॑ म॒रुद्भि॑र्वृषभ॒ श्रवो॑ धा उ॒ग्र उ॒ग्रेभि॒: स्थवि॑रः सहो॒दाः ॥ येन मानासश्चितयन्त उस्रा व्युष्टिषु शवसा शश्वतीनाम् । स नो मरुद्भिर्वृषभ श्रवो धा उग्र उग्रेभिः स्थविरः सहोदाः ॥

sanskrit

The rays of the ever-recurring mornings, favoured, Indra, by your vigour, confer consciousness as they shine; showerer of benefits, ancient (of days), bestower of strength, fierce, (and attended), by the fierce Maruts, grant us (abundant) food.

english translation

yena॒ mAnA॑sazci॒taya॑nta u॒srA vyu॑STiSu॒ zava॑sA॒ zazva॑tInAm | sa no॑ ma॒rudbhi॑rvRSabha॒ zravo॑ dhA u॒gra u॒grebhi॒: sthavi॑raH saho॒dAH || yena mAnAsazcitayanta usrA vyuSTiSu zavasA zazvatInAm | sa no marudbhirvRSabha zravo dhA ugra ugrebhiH sthaviraH sahodAH ||

hk transliteration