Rig Veda

Progress:91.2%

अरं॑ कृण्वन्तु॒ वेदिं॒ सम॒ग्निमि॑न्धतां पु॒रः । तत्रा॒मृत॑स्य॒ चेत॑नं य॒ज्ञं ते॑ तनवावहै ॥ अरं कृण्वन्तु वेदिं समग्निमिन्धतां पुरः । तत्रामृतस्य चेतनं यज्ञं ते तनवावहै ॥

sanskrit

(Agastya): Let the priests decorate the altar; let them kindle the fire to the east; and then let us both consummate the sacrifice, the inspirerof immortal (wisdom).

english translation

araM॑ kRNvantu॒ vediM॒ sama॒gnimi॑ndhatAM pu॒raH | tatrA॒mRta॑sya॒ ceta॑naM ya॒jJaM te॑ tanavAvahai || araM kRNvantu vediM samagnimindhatAM puraH | tatrAmRtasya cetanaM yajJaM te tanavAvahai ||

hk transliteration