Rig Veda

Progress:90.4%

क्व॑ स्विद॒स्य रज॑सो म॒हस्परं॒ क्वाव॑रं मरुतो॒ यस्मि॑न्नाय॒य । यच्च्या॒वय॑थ विथु॒रेव॒ संहि॑तं॒ व्यद्रि॑णा पतथ त्वे॒षम॑र्ण॒वम् ॥ क्व स्विदस्य रजसो महस्परं क्वावरं मरुतो यस्मिन्नायय । यच्च्यावयथ विथुरेव संहितं व्यद्रिणा पतथ त्वेषमर्णवम् ॥

sanskrit

Where, Maruts, is the limit of the vast region (whence you come); where is the beginning of that to which you proceed; when you scatter the dense vapour like light grass, and hurl down the brilliant rain-cloud by the thunderbolt.

english translation

kva॑ svida॒sya raja॑so ma॒hasparaM॒ kvAva॑raM maruto॒ yasmi॑nnAya॒ya | yaccyA॒vaya॑tha vithu॒reva॒ saMhi॑taM॒ vyadri॑NA patatha tve॒Sama॑rNa॒vam || kva svidasya rajaso mahasparaM kvAvaraM maruto yasminnAyaya | yaccyAvayatha vithureva saMhitaM vyadriNA patatha tveSamarNavam ||

hk transliteration

सा॒तिर्न वोऽम॑वती॒ स्व॑र्वती त्वे॒षा विपा॑का मरुत॒: पिपि॑ष्वती । भ॒द्रा वो॑ रा॒तिः पृ॑ण॒तो न दक्षि॑णा पृथु॒ज्रयी॑ असु॒र्ये॑व॒ जञ्ज॑ती ॥ सातिर्न वोऽमवती स्वर्वती त्वेषा विपाका मरुतः पिपिष्वती । भद्रा वो रातिः पृणतो न दक्षिणा पृथुज्रयी असुर्येव जञ्जती ॥

sanskrit

Like your possession of treasure, Maruts, is your liberality; ministerial (of Indra's bounty), heaven-bestowing, brilliant, fruitful, favourable to the husbandman, propitious; it is like the donation of a wealthy (donor), prompt (of distribution), and like the all-subduing force of the asuras.

english translation

sA॒tirna vo'ma॑vatI॒ sva॑rvatI tve॒SA vipA॑kA maruta॒: pipi॑SvatI | bha॒drA vo॑ rA॒tiH pR॑Na॒to na dakSi॑NA pRthu॒jrayI॑ asu॒rye॑va॒ jaJja॑tI || sAtirna vo'mavatI svarvatI tveSA vipAkA marutaH pipiSvatI | bhadrA vo rAtiH pRNato na dakSiNA pRthujrayI asuryeva jaJjatI ||

hk transliteration

प्रति॑ ष्टोभन्ति॒ सिन्ध॑वः प॒विभ्यो॒ यद॒भ्रियां॒ वाच॑मुदी॒रय॑न्ति । अव॑ स्मयन्त वि॒द्युत॑: पृथि॒व्यां यदी॑ घृ॒तं म॒रुत॑: प्रुष्णु॒वन्ति॑ ॥ प्रति ष्टोभन्ति सिन्धवः पविभ्यो यदभ्रियां वाचमुदीरयन्ति । अव स्मयन्त विद्युतः पृथिव्यां यदी घृतं मरुतः प्रुष्णुवन्ति ॥

sanskrit

The rivers are arrested by the thunderbolts when they utter the voice of the clouds; but the lightnings smile in the firmament when the Maruts sprinkle water on the earth.

english translation

prati॑ STobhanti॒ sindha॑vaH pa॒vibhyo॒ yada॒bhriyAM॒ vAca॑mudI॒raya॑nti | ava॑ smayanta vi॒dyuta॑: pRthi॒vyAM yadI॑ ghR॒taM ma॒ruta॑: pruSNu॒vanti॑ || prati STobhanti sindhavaH pavibhyo yadabhriyAM vAcamudIrayanti | ava smayanta vidyutaH pRthivyAM yadI ghRtaM marutaH pruSNuvanti ||

hk transliteration

असू॑त॒ पृश्नि॑र्मह॒ते रणा॑य त्वे॒षम॒यासां॑ म॒रुता॒मनी॑कम् । ते स॑प्स॒रासो॑ऽजनय॒न्ताभ्व॒मादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥ असूत पृश्निर्महते रणाय त्वेषमयासां मरुतामनीकम् । ते सप्सरासोऽजनयन्ताभ्वमादित्स्वधामिषिरां पर्यपश्यन् ॥

sanskrit

Pṛśni bore the brilliant troop of the quick-moving Maruts for the great combat (with the clouds), whereupon (mankind) immediately beheld the desiderated food.

english translation

asU॑ta॒ pRzni॑rmaha॒te raNA॑ya tve॒Sama॒yAsAM॑ ma॒rutA॒manI॑kam | te sa॑psa॒rAso॑'janaya॒ntAbhva॒mAditsva॒dhAmi॑Si॒rAM parya॑pazyan || asUta pRznirmahate raNAya tveSamayAsAM marutAmanIkam | te sapsarAso'janayantAbhvamAditsvadhAmiSirAM paryapazyan ||

hk transliteration

ए॒ष व॒: स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः । एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥ एष वः स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः । एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥

sanskrit

This praise, Maruts, is for you; this hymn is for you, (the work) of a venerable author, capable of conferring delight (by his laudations); may the praise reach you for (the good of your) person ns, so that we may thence obtain food, strength and long life.

english translation

e॒Sa va॒: stomo॑ maruta i॒yaM gIrmA॑ndA॒ryasya॑ mA॒nyasya॑ kA॒roH | eSA yA॑sISTa ta॒nve॑ va॒yAM vi॒dyAme॒SaM vR॒janaM॑ jI॒radA॑num || eSa vaH stomo maruta iyaM gIrmAndAryasya mAnyasya kAroH | eSA yAsISTa tanve vayAM vidyAmeSaM vRjanaM jIradAnum ||

hk transliteration