Rig Veda

Progress:87.5%

सू॒य॒व॒साद्भग॑वती॒ हि भू॒या अथो॑ व॒यं भग॑वन्तः स्याम । अ॒द्धि तृण॑मघ्न्ये विश्व॒दानीं॒ पिब॑ शु॒द्धमु॑द॒कमा॒चर॑न्ती ॥ सूयवसाद्भगवती हि भूया अथो वयं भगवन्तः स्याम । अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥

sanskrit

Cow, may you be rich in milk through abundant fodder; that we also may be rich (in abundance); eat grass at all seasons, and, roaming (at will), drink pure water.

english translation

sU॒ya॒va॒sAdbhaga॑vatI॒ hi bhU॒yA atho॑ va॒yaM bhaga॑vantaH syAma | a॒ddhi tRNa॑maghnye vizva॒dAnIM॒ piba॑ zu॒ddhamu॑da॒kamA॒cara॑ntI || sUyavasAdbhagavatI hi bhUyA atho vayaM bhagavantaH syAma | addhi tRNamaghnye vizvadAnIM piba zuddhamudakamAcarantI ||

hk transliteration by Sanscript