Rig Veda

Progress:82.6%

दी॒र्घत॑मा मामते॒यो जु॑जु॒र्वान्द॑श॒मे यु॒गे । अ॒पामर्थं॑ य॒तीनां॑ ब्र॒ह्मा भ॑वति॒ सार॑थिः ॥ दीर्घतमा मामतेयो जुजुर्वान्दशमे युगे । अपामर्थं यतीनां ब्रह्मा भवति सारथिः ॥

sanskrit

Dīrghatamas, the son of Mamatā, has grown old after the tenth yuga (has passed); he is the Brahmā of those who seek to obtain the object of their (pious) works; he is their charioteer

english translation

dI॒rghata॑mA mAmate॒yo ju॑ju॒rvAnda॑za॒me yu॒ge | a॒pAmarthaM॑ ya॒tInAM॑ bra॒hmA bha॑vati॒ sAra॑thiH || dIrghatamA mAmateyo jujurvAndazame yuge | apAmarthaM yatInAM brahmA bhavati sArathiH ||

hk transliteration