Rig Veda

Progress:82.0%

अबो॑ध्य॒ग्निर्ज्म उदे॑ति॒ सूर्यो॒ व्यु१॒॑षाश्च॒न्द्रा म॒ह्या॑वो अ॒र्चिषा॑ । आयु॑क्षाताम॒श्विना॒ यात॑वे॒ रथं॒ प्रासा॑वीद्दे॒वः स॑वि॒ता जग॒त्पृथ॑क् ॥ अबोध्यग्निर्ज्म उदेति सूर्यो व्युषाश्चन्द्रा मह्यावो अर्चिषा । आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक् ॥

sanskrit

Agni is awakened upon earth; the Sun rises; the spreading dawn, exhilarating (all) by her radiance, has dispersed (the darkness); harness, (therefore), Aśvins your chariot, to come (to the sacrifice), that the divine Savitā may animate allbeings to (the performance of) their several (duties).

english translation

abo॑dhya॒gnirjma ude॑ti॒ sUryo॒ vyu1॒॑SAzca॒ndrA ma॒hyA॑vo a॒rciSA॑ | Ayu॑kSAtAma॒zvinA॒ yAta॑ve॒ rathaM॒ prAsA॑vIdde॒vaH sa॑vi॒tA jaga॒tpRtha॑k || abodhyagnirjma udeti sUryo vyuSAzcandrA mahyAvo arciSA | AyukSAtAmazvinA yAtave rathaM prAsAvIddevaH savitA jagatpRthak ||

hk transliteration

यद्यु॒ञ्जाथे॒ वृष॑णमश्विना॒ रथं॑ घृ॒तेन॑ नो॒ मधु॑ना क्ष॒त्रमु॑क्षतम् । अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु जिन्वतं व॒यं धना॒ शूर॑साता भजेमहि ॥ यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतम् । अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥

sanskrit

When, Aśvins, you harness your bounty-shedding chariot, refresh our strength with trickling honey; bestow (abundant) food upon our people; may we acquire riches in the strife of heroes.

english translation

yadyu॒JjAthe॒ vRSa॑NamazvinA॒ rathaM॑ ghR॒tena॑ no॒ madhu॑nA kSa॒tramu॑kSatam | a॒smAkaM॒ brahma॒ pRta॑nAsu jinvataM va॒yaM dhanA॒ zUra॑sAtA bhajemahi || yadyuJjAthe vRSaNamazvinA rathaM ghRtena no madhunA kSatramukSatam | asmAkaM brahma pRtanAsu jinvataM vayaM dhanA zUrasAtA bhajemahi ||

hk transliteration

अ॒र्वाङ्त्रि॑च॒क्रो म॑धु॒वाह॑नो॒ रथो॑ जी॒राश्वो॑ अ॒श्विनो॑र्यातु॒ सुष्टु॑तः । त्रि॒व॒न्धु॒रो म॒घवा॑ वि॒श्वसौ॑भग॒: शं न॒ आ व॑क्षद्द्वि॒पदे॒ चतु॑ष्पदे ॥ अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः । त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे ॥

sanskrit

May the three-wheeled car of the Aśvins, drawn by swift horses, laden with honey, three-canopied, filled with treasure, and every way auspicious, come to our presence, and bring prosperity to our people and our cattle.

english translation

a॒rvAGtri॑ca॒kro ma॑dhu॒vAha॑no॒ ratho॑ jI॒rAzvo॑ a॒zvino॑ryAtu॒ suSTu॑taH | tri॒va॒ndhu॒ro ma॒ghavA॑ vi॒zvasau॑bhaga॒: zaM na॒ A va॑kSaddvi॒pade॒ catu॑Spade || arvAGtricakro madhuvAhano ratho jIrAzvo azvinoryAtu suSTutaH | trivandhuro maghavA vizvasaubhagaH zaM na A vakSaddvipade catuSpade ||

hk transliteration

आ न॒ ऊर्जं॑ वहतमश्विना यु॒वं मधु॑मत्या न॒: कश॑या मिमिक्षतम् । प्रायु॒स्तारि॑ष्टं॒ नी रपां॑सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा॑ ॥ आ न ऊर्जं वहतमश्विना युवं मधुमत्या नः कशया मिमिक्षतम् । प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥

sanskrit

Bring us, Aśvins, vigour; animate us with your honied speech; prolong our existence; wipe away our sins; destroy our foes; be ever our associates.

english translation

A na॒ UrjaM॑ vahatamazvinA yu॒vaM madhu॑matyA na॒: kaza॑yA mimikSatam | prAyu॒stAri॑STaM॒ nI rapAM॑si mRkSataM॒ sedha॑taM॒ dveSo॒ bhava॑taM sacA॒bhuvA॑ || A na UrjaM vahatamazvinA yuvaM madhumatyA naH kazayA mimikSatam | prAyustAriSTaM nI rapAMsi mRkSataM sedhataM dveSo bhavataM sacAbhuvA ||

hk transliteration

यु॒वं ह॒ गर्भं॒ जग॑तीषु धत्थो यु॒वं विश्वे॑षु॒ भुव॑नेष्व॒न्तः । यु॒वम॒ग्निं च॑ वृषणाव॒पश्च॒ वन॒स्पतीँ॑रश्विना॒वैर॑येथाम् ॥ युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्वन्तः । युवमग्निं च वृषणावपश्च वनस्पतीँरश्विनावैरयेथाम् ॥

sanskrit

You, Aśvins, sustain the germ in all moving creatures; you are in the interior of all beings; do you, showerers of benefits, supply (for our own use) fire and water and the trees of the forest.

english translation

yu॒vaM ha॒ garbhaM॒ jaga॑tISu dhattho yu॒vaM vizve॑Su॒ bhuva॑neSva॒ntaH | yu॒vama॒gniM ca॑ vRSaNAva॒pazca॒ vana॒spatI~॑razvinA॒vaira॑yethAm || yuvaM ha garbhaM jagatISu dhattho yuvaM vizveSu bhuvaneSvantaH | yuvamagniM ca vRSaNAvapazca vanaspatI~razvinAvairayethAm ||

hk transliteration