Rig Veda

Progress:81.9%

तम॑स्य॒ राजा॒ वरु॑ण॒स्तम॒श्विना॒ क्रतुं॑ सचन्त॒ मारु॑तस्य वे॒धस॑: । दा॒धार॒ दक्ष॑मुत्त॒मम॑ह॒र्विदं॑ व्र॒जं च॒ विष्णु॒: सखि॑वाँ अपोर्णु॒ते ॥ तमस्य राजा वरुणस्तमश्विना क्रतुं सचन्त मारुतस्य वेधसः । दाधार दक्षमुत्तममहर्विदं व्रजं च विष्णुः सखिवाँ अपोर्णुते ॥

sanskrit

The royal Varuṇa associates (himself) with the sacrifice of the pious worshipper, assisted by the company of the priests; the Aśvins (unite with it); Viṣṇu, with his friend (Indra), possesses supreme heaven-conferring power, and sits upon the clouds.

english translation

tama॑sya॒ rAjA॒ varu॑Na॒stama॒zvinA॒ kratuM॑ sacanta॒ mAru॑tasya ve॒dhasa॑: | dA॒dhAra॒ dakSa॑mutta॒mama॑ha॒rvidaM॑ vra॒jaM ca॒ viSNu॒: sakhi॑vA~ aporNu॒te || tamasya rAjA varuNastamazvinA kratuM sacanta mArutasya vedhasaH | dAdhAra dakSamuttamamaharvidaM vrajaM ca viSNuH sakhivA~ aporNute ||

hk transliteration