Rig Veda

Progress:81.7%

च॒तुर्भि॑: सा॒कं न॑व॒तिं च॒ नाम॑भिश्च॒क्रं न वृ॒त्तं व्यतीँ॑रवीविपत् । बृ॒हच्छ॑रीरो वि॒मिमा॑न॒ ऋक्व॑भि॒र्युवाकु॑मार॒: प्रत्ये॑त्याह॒वम् ॥ चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीँरवीविपत् । बृहच्छरीरो विमिमान ऋक्वभिर्युवाकुमारः प्रत्येत्याहवम् ॥

sanskrit

He causes, by his gyrations, ninety and four periodical revolutions, like a circular wheel, vast of body, and evolving in many forms, through the praises (addressed to him); ever young, though not infantine, he comes at our invocations.

english translation

ca॒turbhi॑: sA॒kaM na॑va॒tiM ca॒ nAma॑bhizca॒kraM na vR॒ttaM vyatI~॑ravIvipat | bR॒haccha॑rIro vi॒mimA॑na॒ Rkva॑bhi॒ryuvAku॑mAra॒: pratye॑tyAha॒vam || caturbhiH sAkaM navatiM ca nAmabhizcakraM na vRttaM vyatI~ravIvipat | bRhaccharIro vimimAna RkvabhiryuvAkumAraH pratyetyAhavam ||

hk transliteration