Rig Veda

Progress:7.4%

अ॒भि य॒ज्ञं गृ॑णीहि नो॒ ग्नावो॒ नेष्ट॒: पिब॑ ऋ॒तुना॑ । त्वं हि र॑त्न॒धा असि॑ ॥ अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऋतुना । त्वं हि रत्नधा असि ॥

sanskrit

Neṣṭā (= Tvaṣṭā), with your spouse, commend our sacrifice to the gods; drink with Ṛtu, for you are possessed of riches.

english translation

a॒bhi ya॒jJaM gR॑NIhi no॒ gnAvo॒ neSTa॒: piba॑ R॒tunA॑ | tvaM hi ra॑tna॒dhA asi॑ || abhi yajJaM gRNIhi no gnAvo neSTaH piba RtunA | tvaM hi ratnadhA asi ||

hk transliteration