Rig Veda

Progress:7.2%

त्वं होता॒ मनु॑र्हि॒तोऽग्ने॑ य॒ज्ञेषु॑ सीदसि । सेमं नो॑ अध्व॒रं य॑ज ॥ त्वं होता मनुर्हितोऽग्ने यज्ञेषु सीदसि । सेमं नो अध्वरं यज ॥

sanskrit

Your, Agni appointed by man as the invoker (of the gods) are present at sacrifices; do you present this our oblation.

english translation

tvaM hotA॒ manu॑rhi॒to'gne॑ ya॒jJeSu॑ sIdasi | semaM no॑ adhva॒raM ya॑ja || tvaM hotA manurhito'gne yajJeSu sIdasi | semaM no adhvaraM yaja ||

hk transliteration

यु॒क्ष्वा ह्यरु॑षी॒ रथे॑ ह॒रितो॑ देव रो॒हित॑: । ताभि॑र्दे॒वाँ इ॒हा व॑ह ॥ युक्ष्वा ह्यरुषी रथे हरितो देव रोहितः । ताभिर्देवाँ इहा वह ॥

sanskrit

Yoke, divine Agni, your fleet and powerful mares, Rohits (tābhiḥ vaḍavābhiḥ = mares; rohit= red) to your chariott and by them hither bring the gods.

english translation

yu॒kSvA hyaru॑SI॒ rathe॑ ha॒rito॑ deva ro॒hita॑: | tAbhi॑rde॒vA~ i॒hA va॑ha || yukSvA hyaruSI rathe harito deva rohitaH | tAbhirdevA~ ihA vaha ||

hk transliteration